Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रचनम् (racanam)

 
Apte English

रचनम्

[

racanam

]

ना

[

],

ना

[

रच्-युच्

]

Arrangement,

preparation,

disposition

अभिषेक˚,

संगीत˚

Et cætera.

Formation,

creation,

production

अन्यैव

कापि

रचना

वचनावलीनाम्

Bhâminîvilâsa (Bombay).

1.69

so

भ्रुकुटिरचना

Meghadūta (Bombay).

52

शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनः

Gīt.

performance,

completion,

accomplishment,

effecting

कुरु

मम

वचनं

सत्वररचनम्

Gîtagovinda.

5

Raghuvamsa (Bombay).

1.77.

A

literary

work

or

production,

work,

composition

संक्षिप्ता

वस्तुरचना

Sâhityadarpaṇa.

422.

Dressing

the

hair.

An

array

or

arrangement

of

troops.

A

creation

of

the

mind,

an

artificial

fancy.

Stringing

together

(

flowers

Et cætera.

).

Contrivance,

invention.

Fixing

the

feathers

on

an

arrow.

Apte Hindi Hindi

रचनम्

नपुंलिङ्गम्

-

रच्

+

युच्

"व्यवस्था,

तैयारी,

विन्यास

--अभिषेक,

संगीत

आदि"

रचनम्

नपुंलिङ्गम्

-

-

"बनाना,

सर्जन

करना,

उत्पन्न

करना"

रचनम्

नपुंलिङ्गम्

-

-

"सम्पन्नता,

पूर्ति,

निष्पत्ति,

कार्यान्वयन"

रचनम्

नपुंलिङ्गम्

-

-

"साहित्यिक

रचना

या

सृजन,

निर्माण,

संरचना

-

संक्षिप्ता

वस्तु

रचना"

रचनम्

नपुंलिङ्गम्

-

-

बाल

संवारना

रचनम्

नपुंलिङ्गम्

-

-

सैन्यव्यूहन

रचनम्

नपुंलिङ्गम्

-

-

"मन

की

सृष्टि,

कृत्रिम

उद्भावना"

रचनम्

नपुंलिङ्गम्

-

रच्+ल्युट्

"योजना,

उपाय"

रचनम्

नपुंलिङ्गम्

-

रच्+ल्युट्

बाण

में

पंख

जमाना

Wordnet Sanskrit

Synonyms

रचनम्,

संनिवेशः,

कृतिः

(Noun)

रचनायाः

कार्यम्।

"द्विचक्रवाहनस्य

रचने

एका

होरा

व्ययीभूता।"

Synonyms

सन्धानम्,

समवधानम्,

सज्जीकरणम्,

सज्ज,

रचनम्,

रचना,

विरचनम्,

विरचना,

उपाकर्म,

सम्भार,

सम्भृति

(Noun)

कार्यारम्भात्

प्राक्

कृतं

कर्म।

"सीमायाः

विवाहस्य

सन्धानं

क्रियते।"