Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रक्तरेणुः (raktareNuH)

 
Wordnet Sanskrit

Synonyms

पुन्नागः,

पुरुषः,

तुङ्गः,

केशरः,

देववल्लभः,

कुम्भीकः,

रक्तकेशरः,

पुन्नामा,

पाटलद्रुमः,

रक्तपुष्पः,

रक्तरेणुः,

अरुणः

(Noun)

वृक्षविशेषः।

"पुन्नागस्य

प्रशाखाशीर्षेषु

रक्तपुष्पगुच्छाः

भवन्ति।"

Kalpadruma Sanskrit

रक्तरेणुः,

पुंलिङ्गम्

(

रक्ताः

रेणवोऽस्मिन्निति

)

सिन्दू-रम्

(

अस्य

पर्य्यायो

यथा,

--“सिन्दूरं

रक्तरेणुश्च

नागगर्भश्च

सीसजम्

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)पलाशकलिका

इति

मेदिनी

ने,

१०५

पुन्नागः

इति

राजनिर्घण्टः