Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

रक्तपुष्पः (raktapuSpaH)

 
Wordnet Sanskrit

Synonyms

रक्तपुष्पः,

करवीरः

(Noun)

वृक्षविशेषः।

"सीमा

रक्तपुष्पस्य

मालां

निर्माति।"

Synonyms

बन्धूकः,

बन्धुजीवकः,

रक्तकः,

बन्धूजीवकः,

बन्धुकः,

बन्धुः,

बन्धुलः,

बन्धुजीवः,

बन्धूलिः,

बन्धुरः,

रक्तः,

माध्याह्निकः,

ओष्ठपुष्पः,

अर्कवल्लभः,

मध्यन्दिनः,

रक्तपुष्पः,

रागपुष्पः,

हरिप्रियः

(Noun)

क्षुपकविशेषः।

"बन्धूकस्य

शुक्लवर्णीयं

सुगन्धितं

पुष्पं

भवति।"

Synonyms

पुन्नागः,

पुरुषः,

तुङ्गः,

केशरः,

देववल्लभः,

कुम्भीकः,

रक्तकेशरः,

पुन्नामा,

पाटलद्रुमः,

रक्तपुष्पः,

रक्तरेणुः,

अरुणः

(Noun)

वृक्षविशेषः।

"पुन्नागस्य

प्रशाखाशीर्षेषु

रक्तपुष्पगुच्छाः

भवन्ति।"

Synonyms

दाडिमः,

कल्कफलः,

कुचफलः,

पर्वरुह्,

पिण्डपुष्यः,

पिण्डीरः,

फलखण्डवः,

फलषाडवः,

मणिबीजः,

मधुबीजः,

मुखवल्लभः,

रक्तपुष्पः,

रक्तबीजः,

वल्कफलः,

शुकवल्लभः,

शुकादनः,

सत्फलः,

सुनीलः,

सुफलः,

हिण्डीरः

(Noun)

वृक्षविशेषः।

"माली

उद्याने

दाडिमं

रोपयति।"

Synonyms

काञ्चनारः,

कोविदारः,

चमरिकः,

कुद्दालः,

युगपत्रकम्,

कणकारकः,

कान्तपुष्पः,

करकः,

कान्तारः,

यमलच्छदः,

काञ्चनालः,

ताम्रपुष्पः,

कुदारः,

रक्तकाञ्चनः,

विदालः,

कुण्डली,

रक्तपुष्पः,

चम्पः,

युगपत्रः,

कनकान्तकः,

कनकारकः,

कर्बुदारः,

गण्डारिः,

गिरिजः,

चमरिकः,

ताम्रपुष्पकः,

महापुष्पः,

युग्मपर्णः,

युग्मपत्रः,

वरलब्धः,

विदलः,

शोणपुष्पकः,

सत्काञ्चनारः,

सिंहास्यः,

हयवाहनसङ्करः,

हयवाहनशङ्करः,

सुवर्णारः,

स्वल्पकेसरी,

आस्फोतः,

कषायः

(Noun)

वृक्षविशेषः

यस्य

पुष्पाणि

शोभनीयानि

सन्ति।

"उद्यानपालः

काञ्चनारस्य

शाखां

अधोगृहीत्वा

पुष्पाणि

विचिनोति।"

Kalpadruma Sanskrit

रक्तपुष्पः,

पुंलिङ्गम्

(

रक्तं

पुष्पमस्य

)

करवीरः

इतिजटाधरः

(

अस्य

पर्य्यायो

यथा,

--“करवीरः

श्वेतपुष्पः

शतकुम्भोऽश्वमारकः

।द्वितीयो

रक्तपुष्पश्च

चण्डातो

लगुडस्तथा

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)रौहितवृक्षः

इति

शब्दमाला

रक्तकाञ्चन-वृक्षः

दाडिमवृक्षः

वकवृक्षः

इति

रत्न-माला

बन्धूकवृक्षः

पुन्नागवृक्षः

इतिराजनिर्घण्टः

(

रक्तवर्णपुष्पविशिष्टे,

त्रि

)यथा,

बृहत्संहितायाम्

१५

१४

।“इन्द्राग्निदैवते

रक्तपुष्पफलशाखिनः

सतिल-मुद्गाः

।कार्पासमाषचणकाः

पुरन्दरहुताशभक्ताश्च

)