Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

योषिता (yoSitA)

 
Monier Williams Cologne English

योषिता

feminine.

a

woman,

wife,

muṇḍaka-upaniṣad

,

Sch.

Monier Williams 1872 English

योषिता,

f.

a

woman,

female,

wife.

Benfey English

योषिता

योषित्

+

आ,

Feminine.

A

woman.

Apte Hindi Hindi

योषिता

स्त्रीलिङ्गम्

-

"युष्

+

इति,

योषित्

+

टाप्"

"स्त्री,

लड़की,

तरुणी,

जवान

स्त्री"

L R Vaidya English

yozitA

{%

f.

%}

A

woman,

a

girl,

सितेषु

हर्म्येषु

निशासु

योषिताम्

Rt.i.9.

Wordnet Sanskrit

Synonyms

स्त्री,

नारी,

नरी,

मानुषी,

मनुषी,

मानवी,

ललना,

ललिता,

रमणी,

रामा,

वनिता,

प्रिया,

महिला,

योषा,

योषिता,

योषित्,

योषीत्,

वधूः,

भरण्या,

महेला,

महेलिका,

मानिनी,

वामा,

अङ्गना,

अबला,

कामिनी,

जनिः,

जनी,

जोषा,

जोषिता,

जोषित्,

धनिका,

परिगृह्या,

प्रमदा,

प्रतीपदर्शिनी,

विलासिनी,

सिन्दूरतिलका,

सीमन्तिनी,

सुभ्रूः,

शर्वरी

(Noun)

मनुष्यजातीयानां

स्त्री-पुंरूपीययोः

प्रभेदद्वययोः

प्रथमा

या

प्रजननक्षमा

अस्ति।

"अधुना

विविधेषु

क्षेत्रेषु

स्त्रीणाम्

आधिपत्यम्

वर्तते।

"

Kalpadruma Sanskrit

योषिता,

स्त्रीलिङ्गम्

(

योषित्

+

टाप्

)

नारी

यथा,

“स्त्री

वधूरबला

नारी

प्रिया

रामा

जनिर्ज्जनी

।योषा

योषिद्योषिता

जोषिज्जोषा

चजोषिता

”इति

शब्दरत्नावली

(

यथा,

मुण्डकोपनिषदि

।“तस्मादग्निः

समिधो

यस्य

सूर्य्यःसोमात्

पर्जन्य

ओषधयः

पृथिव्याम्

।पुमान्

रेतः

सिञ्चति

योषितायांबह्वीः

प्रजाः

पुरुषात्

सम्प्रसूताः

)