Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

योगीश्वरः (yogIzvaraH)

 
Wordnet Sanskrit

Synonyms

याज्ञवल्क्यः,

ब्रह्मरात्रिः,

योगेशः,

योगीश्वरः

(Noun)

हिन्दूधर्मशास्त्र-प्रयोजक-मुनिविशेषः-

यज्ञवल्कस्य

पुत्रः

सः

सूर्यात्

शुक्लयजुर्वेदं

प्राप्तवान्।

"दैवात्

केनापि

हेतुना

क्रुद्धो

गुरुः

वैशम्पायनः

शिष्यं

याज्ञवल्क्यम्

अधीतवेदपरित्यागार्थम्

आदिष्टवान्।"

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Kalpadruma Sanskrit

योगीश्वरः,

पुंलिङ्गम्

(

योगिनामीश्वरः

)

याज्ञवल्क्य-मुनिः

(

इति

हेमचन्द्रे

योगेशशब्ददर्शनात्

।३

८५१

)

यथा,

--“योगीश्वरं

याज्ञवल्क्यं

सम्पूज्य

मुनयोऽब्रुवन्

।वर्णाश्रमेतराणां

नो

ब्रूहि

धर्म्मानशेषतः

”“योगिनां

सनकादीनां

ईश्वरः

श्रेष्ठस्तं

याज्ञ-वल्क्यं

संपूज्य

।”

इति

मिताक्षरा

त्रि,

यगिनां

श्रेष्ठः

(

यथा,

मार्कण्डेये

९६

२८

।“यजन्ति

यानस्तमलैर्मनोभि-र्योगीश्वराः

क्लेशविमुक्तिहेतून्

)