Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

यामिः (yAmiH)

 
Apte English

यामिः

[

yāmiḥ

]

मी

[

],

मी

Feminine.

A

sister

(

see

जामि

)

यामिहरणजनितानु-

शयः

Sisupâlavadha.

15.53.

Night.

A

daughter

in-law

Manusmṛiti.

4.18.

A

noble

woman.

The

south.

Helltorture

(

यमयातना

).

The

Bharaṇī

constellation.

Apte 1890 English

यामिः

मी

f.

1

A

sister

(

see

जामि

)

Śi.

15.

53.

2

Night.

3

A

daughter

in-law.

4

A

noble

woman.

Apte Hindi Hindi

यामिः

स्त्रीलिङ्गम्

-

याति

कुलात्

कुलान्तरम्-

या

+

मि

बहन

यामिः

स्त्रीलिङ्गम्

-

याति

कुलात्

कुलान्तरम्-

या

+

मि

रात

यामिः

पुंलिङ्गम्

-

या+मि

दक्षिणी

दिशा

यामिः

पुंलिङ्गम्

-

या+मि

भरणी

नामक

नक्षत्र

Wordnet Sanskrit

Synonyms

रात्रिः,

निशा,

रजनी,

क्षणदा,

क्षपा,

शर्वरी,

निश्,

निद्,

त्रियामा,

यानिनी,

यामवती,

नक्तम्,

निशीथिनी,

तमस्विनी,

विभावरी,

तमी,

तमा,

तमिः,

ज्योतष्मती,

निरातपा,

निशीथ्या,

निशीथः,

शमनी,

वासुरा,

वाशुरा,

श्यामा,

शताक्षी,

शत्वरी,

शर्या,

यामिः,

यामी,

यामिका,

यामीरा,

याम्या,

दोषा,

घोरा,

वासतेयी,

तुङ्गी,

कलापिनी,

वायुरोषा,

निषद्वरी,

शय्या,

शार्वरी,

चक्रभेदिनी,

वसतिः,

काली,

तारकिणी,

भूषा,

तारा,

निट्

(Noun)

दीपावच्छिन्न-सूर्यकिरणानवच्छिन्नकालः।

"यदा

दिक्षु

अष्टासु

मेरोर्

भूगोलकोद्भवा।

छाया

भवेत्

तदा

रात्रिः

स्याच्च

तद्विरहाद्

दिनम्।"

Synonyms

भगिनी,

स्वसा,

भगिनीका,

भग्नी,

स्वयोनिः,

जामिः,

यामिः

(Noun)

सा

स्त्री

या

कस्यचन

पुरुषस्य

कस्याश्चन

मातुः

उदरात्

जाता

स्त्री

तथा

मातुलादीनां

पुत्री

अथवा

धर्माद्याधारेण

स्वसृत्वेन

अभिमता

स्त्री।

"मम

भगिनेः

स्वभावः

मृदु

अस्ति।

"

Tamil Tamil

யாமி:

:

யாமீ

=

இரவு,

சஹோதரி.

Kalpadruma Sanskrit

यामिः,

स्त्रीलिङ्गम्

(

याति

कुलात्

कुलान्तरमिति

।या

+

बाहुलकात्

मिः

)

स्वसा

कुलस्त्री

।इत्यमरः

१४२

“स्वसा

भगिनी

।कुलस्त्री

कुलबधूः

प्रहरे

संयमे

यामो

यामिःस्वसृकुलस्त्रियोरित्यन्तःस्थादौ

रभसः

जिह्मस्तुकुटिले

निन्द्ये

जामिः

स्वसृकुलस्त्रियोरितिचवर्गतृतीयादावजयः

इति

भरतमुकुटौ

यथा,

जामयो

यानि

गेहानि

शपन्त्यप्रतिपूजिताः

इनि

स्वामी

जै

क्षये

बाहुलकान्मिः

यद्वाजमु

अदने

बाहुलकादिण्

जामिरिति

अन्तः-स्थादौ

या

प्रापणे

धातुर्बोध्यः

।”

इति

रामा-श्रमः

(

यथा,

मनौ

१८३

।“यामयोऽप्सरसां

लोके

वैश्वदेवस्य

वान्धवाः

)यामिनी

इति

शब्दरत्नावली

धर्म्मस्य

पत्नी

।तस्याः

कन्या

नागवीथी

यथा,

--“अरुन्धती

वसुर्यामिर्लम्बा

भानुर्मरुत्वती

।सङ्कल्पा

मुहूर्त्ता

साध्या

विश्वा

नामतः

।धर्म्मपत्न्यो

दश

त्वैतास्तास्वपत्यानि

मे

शृणु

।लम्बायाश्चैव

घोषोऽसौ

नागवीथी

तु

यामिजा

”इति

वह्निपुराणे

कश्यपीयप्रजासर्गः