Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

यादवः (yAdavaH)

 
Apte English

यादवः

[

yādavḥ

],

[

यदोरपत्यम्

अण्

]

A

descendant

of

Yadu.

Name.

of

Kṛiṣṇa.

वी

Name.

of

Durgā

Of

Kuntī

भद्रं

ते

यादवीमातर्वचश्चेदं

निबोध

मे

Mahâbhârata (Bombay).

*

15.3.3.

Of

Subhadrā

कर्णं

द्रक्षति

कुन्ती

सौभद्रं

चापि

यादवी

Mahâbhârata (Bombay).

*

15.31.2.

-वम्

A

stock

of

cattle.

Compound.

-कोशः

Name.

of

a

dictionary

(

वैजयन्ती

).

Apte 1890 English

यादवः

[

यदोरपत्यं

अण्

]

1

A

descendant

of

Yadu.

2

N.

of

Kṛṣṇa.

वी

N.

of

Durgā.

वं

A

stock

of

cattle.

Apte Hindi Hindi

यादवः

पुंलिङ्गम्

-

यदोरपत्यम्-

अण्

"यदु

की

संतान,

यदुवंशी"

Wordnet Sanskrit

Synonyms

यादवः

(Adjective)

यदुसम्बन्धी।

"श्रीकृष्णस्य

जन्म

यादवे

कुले

जातः।"

Synonyms

यादवः

(Noun)

यदोः

कुलजाः।

"परस्परयोः

जातस्य

युद्धस्य

कारणात्

एव

यादवानां

विनाशः

जातः।"

Synonyms

गोपालकः,

गोपः,

यादवः

(Noun)

गोपालकजातीयो

पुरुषः।

"गोपालकः

गां

दोग्धि।"

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Synonyms

यादवः

(Noun)

लेखकनामविशेषः

"नैकेषां

लेखकानां

नाम

यादवः

इति

अस्ति"

Kalpadruma Sanskrit

यादवः,

पुंलिङ्गम्

(

यदोरपत्यम्

यदु

+

अण्

)श्रीकृष्णः

इति

शब्दरत्नावली

(

यथा,

भग-वद्गीतायाम्

११

४१

।“सखेति

मत्वा

प्रसभं

यदृक्तंहे

कृष्ण

!

हे

यादव

!

हे

सखेति

।अजानता

महिमानं

तवेदंमया

प्रमादात्

प्रणयेन

वापि

)ययातेर्ज्येष्ठपुत्त्रो

यदुस्तस्य

वंशः

यथा,

--“ययातेर्ज्येष्ठपुत्त्रस्य

यदोर्वंशं

नरर्षभ

!

।”इत्युपक्रम्य

।“माधवा

वृष्णयो

राजन्

यादवाश्चेतिसंज्ञितम्

”इति

श्रीभागवते

स्कन्धे

२३

अध्यायः

(

यदुसम्बन्धिनि,

त्रि

यथा,

भागवते

११

।“मन्येऽवनेर्ननु

गतोऽप्यगतं

हि

भारंयद्यादवं

कुलमहो

अविसह्यमास्ते

)