Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

यशोदा (yazodA)

 
Capeller Eng English

1

यशोदा॑

adjective

causing

renown

or

splendour.

2

यशोदा

feminine

name

of

Nanda's

wife,

Kṛṣṇa's

foster-mother.

Monier Williams Cologne English

यशो—दा

a

feminine.

See

1.

यशो-दा.

1.

यशो—दा

feminine.

(

of

यशोद

)

nalopākhyāna

of

the

daughter

of

a

class

of

deceased

ancestors,

harivaṃśa

of

the

wife

of

the

cowherd

Nanda

(

Kṛṣṇa's

foster-mother

who

nursed

him

immediately

after

his

birth

confer, compare.

Indian Wisdom, by Sir M. Monier-Williams

332

),

harivaṃśa

purāṇa

et cetera.

of

the

wife

of

Mahā-vīra

(

and

daughter

of

Samaravīra

),

Horace H. Wilson

2.

यशो—दा॑

Masculine, Feminine, Neuter

bestowing

fame

or

honour,

taittirīya-saṃhitā

यशो—दा॑

feminine.

nalopākhyāna

of

partic.

bricks,

ib.

āpastamba-śrauta-sūtra

Apte Hindi Hindi

यशोदा

स्त्रीलिङ्गम्

यशस्-दा

-

नन्द

की

पत्नी

और

कृष्ण

की

पालक

माता

का

नाम

Shabdartha Kaustubha Kannada

यशोदा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ನಂದಗೋಪನ

ಪತ್ನಿ

Wordnet Sanskrit

Synonyms

यशोदा

(Noun)

एकः

वृत्तविशेषः।

"यशोदायां

प्रतिचरणे

एकः

जगणः

तथा

द्वौ

गुरौ

भवतः।"

Synonyms

यशोदा

(Noun)

राज्ञः

दिलीपस्य

माता।

"यशोदायाः

वर्णनं

पुराणेषु

प्राप्यते।"

Synonyms

यशोदा

(Noun)

नन्दस्य

पत्नी।

"यशोदा

कृष्णे

अतीव

स्निह्यति।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Mahabharata English

Yaśodā,

wife

of

the

cowherd

Nanda.

§

549f

(

Durgā

):

IV,

6,

179

(

ºgarbhasambhūtāṃ,

sc.

Durgā

cf.

Harivaṃśa

v.

3313

foll.

).

Purana English

यशोदा

/

YAŚODĀ.

Foster-mother

of

śrī

kṛṣṇa.

How

she

became

Śrī

Kṛṣṇa's

fostermother,

is

explained

in

a

story

given

in

bhāgavata,

10th

skandha:--

Once

droṇa,

one

of

the

aṣṭavasus,

and

his

wife

dharā,

caused

displeasure

to

brahmā.

In

his

anger,

brahmā

cursed

them

to

be

born

in

the

world

as

human

beings

and

to

spend

a

life-time

on

earth,

tending

cattle.

droṇa

became

sad

and

with

tears

in

his

eyes,

prayed

to

brahmā

that

during

his

life

on

earth

he

should

be

blessed

with

Viṣṇu's

darśana.

brahmā

granted

that

prayer.

It

was

in

fulfilment

of

this

prayer

that

droṇa

was

born

as

nandagopa

and

dharā

as

yaśodā

in

Ambāḍi.

Kalpadruma Sanskrit

यशोदा,

स्त्रीलिङ्गम्

(

यशो

ददातीति

दा

+

कः

टाप्

)नन्दपत्नी

यथा,

श्रीभागवते

१०

स्कन्धे

।“नन्दः

किमकरोद्ब्रह्मन्

श्रेय

एवं

महोदयम्

।यशोदा

वा

महाभागा

पपौ

यस्यास्तनंहरिः

”(

दिलीपमाता

यथा,

हरिवंशे

१८

६०

।“तेषान्तु

मानसी

कन्या

यशोदा

नाम

विश्रुता

।पत्नी

सा

विश्वमहतः

स्नुषा

वै

वृद्धशर्म्मणः

।राजर्षेर्जननी

चापि

दिलीपस्य

महात्मनः

”यशोदातरि,

त्रि

यथा,

तैत्तिरीयसंहिता-याम्

।“यशोदां

त्वा

यशसि

तेजोदां

त्वा

तेजसीति

)

Capeller German

1.

यशोदा॑

Ansehen

gebend.

2.

यशोदा

Feminine.

N.

der

Pflegemutter

Kṛṣṇa's.