Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

यशः (yazaH)

 
Monier Williams Cologne English

यशः

in

comp.

for

यशस्.

Hindi Hindi

प्रसिद्धि

Wordnet Sanskrit

Synonyms

यशः,

सिद्धिः,

सफलता,

विजयः

(Noun)

कार्यस्य

इष्ट-फल-प्राप्तित्वाद्

आदरस्य

भावनया

सहिता

जनेषु

श्रुतिः।

"गणेशः

सर्वकार्येषु

यशं

प्राप्नोति।"

Synonyms

धनम्,

वित्तम्,

विभवः,

अर्थः,

वैभवम्,

सम्पत्तिः,

द्रविणम्,

द्रव्यम्,

राः,

रिक्थम्,

ऋक्थम्,

हिरण्यम्,

द्युम्नम्,

स्वापतेयम्,

भोग्यम्,

घसु,

स्वापतेयम्,

वसु,

द्युम्नम्,

काञ्चनम्,

लक्ष्मीः,

सम्पत्,

वृद्धिः,

श्रीः,

व्यवहार्यम्,

रैः,

भोगः,

स्वम्,

रेक्णः,

वेदः,

वरिवः,

श्वात्रम्,

रत्नम्,

रयिः,

क्षत्रम्,

भगः,

मीलुम्,

गयः,

द्युम्नः,

इन्द्रियम्,

वसु,

रायः,

राधः,

भोजनम्,

तना,

नृम्णम्,

बन्धुः,

मेधाः,

यशः,

ब्रह्म,

श्रंवः,

वृत्रम्,

वृतम्

(Noun)

सुवर्णरुप्यकादयः।

"साधु

कार्यार्थे

एव

धनस्य

वियोगः

करणीयः।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

यशः,

कीर्तिः,

ख्यातिः,

प्रतिष्ठा,

मर्यादा,

सुकीर्तिः,

सत्कीर्तिः,

सुख्यातिः,

परिख्यातिः,

विश्रुतिः,

प्रतिष्ठा,

विश्रावः,

प्रसिद्धिः,

प्रकीर्तिः,

कीर्तनम्,

प्रथा,

प्रथितिः,

सम्प्रथी,

समज्ञा,

समाज्ञा,

प्रतिपत्तिः,

विख्यातिः,

प्रविख्यातिः,

प्रतिख्यातिः,

समाख्या,

जनश्रुतिः,

जनप्रवादः,

जनोदाहरणम्,

कीर्तना,

अभिख्यानम्,

समज्या,

आज्ञा

(Noun)

दानादि-सद्गुण-प्रभवाद्

विद्या-कलादिषु

प्रावीण्याद्

वा

आदरस्य

भावनया

सहिता

जनेषु

श्रुतिः।

"सचिन

तेण्डुलकर

महोदयेन

क्रिकेट

क्रीडायां

यशः

धनं

अर्जितम्।/

मन्दः

कविः

यशःप्रार्थी

गमिष्यामि

उपहास्यताम्।

प्रांशुलभ्ये

फले

लोभाद्

उद्बाहुर्

इव

वामनः॥"

Kalpadruma Sanskrit

यशः,

[

स्

]

क्लीबम्

(

अश्नुते

व्याप्नोतीति

अश

+“अशेर्देवने

युट्

।”

उणा०

१९०

इत्य-सुन्

युट्च

)

सुख्यातिः

तत्पर्य्यायः

कीर्त्तिः२

समज्ञा

इत्यमरः

११

समाख्या

४कीर्त्तना

अभिख्यानम्

आज्ञा

समज्या८

इति

शब्दरत्नावली

“दानादिपभवा

कीर्त्तिः

शौर्य्यादिप्रभवं

यशः

।इति

माधवी

अतएव

यशःकीर्त्त्योर्भेदस्यापि

दर्शनात्

यशः-कीर्त्तिपरिभ्रष्टो

जीवन्नपि

जीवति

इतिकस्यचित्

प्रयोगः

जीवतः

ख्यातिर्यशो

मृतस्यस्वातिः

कीर्त्तिरिति

केचित्

तन्न

साधु

कीर्त्तिस्तेनृप

दूतिकेति

प्रयोगदर्शनात्

।”

इत्यमरटीकायांभरतः

कीर्त्तिनाशे

दोषो

यथा,

--“हन्ति

यः

परकीर्त्तिञ्च

स्वकीर्त्तिं

मानवाधमः

।स

कृतघ्न

इति

ख्यातस्तत्फलञ्च

निशामय

अन्धकूपे

वसेत्

सोऽपि

यावदिन्द्राश्चतुर्द्दश

।कीटैर्नकुलमानैश्च

भक्षितः

सततं

नृप

!

तप्तक्षारोदकं

पापी

नित्यं

पिबति

खादति

।ततः

सर्पो

जन्म

सप्त

काकः

पञ्च

ततः

शुचिः

”इति

ब्रह्मवैवर्त्ते

प्रकृतिखण्डे

४९

अध्यायः

(

अन्नम्

यथा,

ऋग्वेदे

५२

११

।“वयं

स्याम

यशसो

जनेषु

।”“यशसः

कीर्त्तेरन्नस्य

वा

।”

इति

तद्भाष्येसायणः

त्रि,

यशस्वी

यथा,

ऋग्वेदे

।७९

।“त्वमिन्द्र

यशा

अस्यृजीषी

शवसस्पते

।”“त्वं

यशाः

यशस्व्यसि

भवसि

।”

इति

तद्भाष्येसायणः

)