Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

यदुनाथः (yadunAthaH)

 
Wordnet Sanskrit

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Kalpadruma Sanskrit

यदुनाथः,

पुंलिङ्गम्

(

यदूनां

नाथः

)

श्रीकृष्णः

इतिहेमचन्द्रः

१३३