Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मोहिनी (mohinI)

 
Shabda Sagara English

मोहिनी

Feminine.

(

-नी

)

1.

A

kind

of

jasmine,

commonly

Tripuramāli.

2.

VISHṆU

in

the

form

of

a

fascinating

woman.

3.

A

name

of

an

APSARĀ.

Etymology

मोह

folly,

इनि

Affix.

,

and

fem.

Affix.

ङीष्

Spoken Sanskrit English

मोहिनी

-

mohinI

-

Feminine

-

fascinating

woman

मम

नाम

मोहिनी

-

mama

nAma

mohinI

-

Sentence

-

My

name

is

Mohini.

Wilson English

मोहिनी

Feminine.

(

-नी

)

A

kind

of

jasmine,

commonly

Tripuramāli.

Etymology

मोह

folly,

इनि

Affix.

,

and

ङीष्

fem.

Apte English

मोहिनी

[

mōhinī

],

1

Name.

of

an

Apsaras.

A

fascinating

woman

(

the

form

assumed

by

Viṣṇu

at

the

time

of

cheating

the

demons

of

nectar.

)

The

flower

of

a

kind

of

jasmine.

Apte 1890 English

मोहिनी

1

N.

of

an

Apsaras.

2

A

fascinating

woman

(

the

form

assumed

by

Viṣṇu

at

the

time

of

cheating

the

demons

of

nectar.

)

3

The

flower

of

a

kind

of

jasmine.

Monier Williams Cologne English

मोहिनी

feminine.

a

fascinating

woman,

Monier-Williams' Sanskrit-English Dictionary, 1st edition with marginal notes

(

confer, compare.

Religious Thought and Life in India, also called 'brāhmanism and hindūism,' by Sir M. Monier-Williams

65

neuter gender.

1

)

the

flower

of

a

species

of

jasmine,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

an

Apsaras,

pañcarātra

of

a

daughter

of

Rukmāṅgada,

viṣṇu-purāṇa

Apte Hindi Hindi

मोहिनी

स्त्रीलिङ्गम्

-

मुह्

+

णिच्

+

णिनी

+

ङीप्

एक

अप्सरा

का

नाम

मोहिनी

स्त्रीलिङ्गम्

-

-

मनोहारिणी

स्त्री

मोहिनी

स्त्रीलिङ्गम्

-

-

एक

प्रकार

का

चमेली

का

फूल

Shabdartha Kaustubha Kannada

मोहिनी

पदविभागः

स्त्रीलिङ्गः

निष्पत्तिः

स्त्रियां

"ङीप्"

(

४-१-५

)

विस्तारः

मोहिन्

ಪದದ

ಸ್ತ್ರೀಲಿಂಗರೂಪ.

मोहिनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸಮುದ್ರಮಥನದ

ನಂತರ

ರಾಕ್ಷಸರನ್ನು

ವಂಚಿಸಿದೇವತೆಗಳಿಗೆ

ಅಮೃತವನ್ನು

ಹಂಚಲು

ಮಹಾವಿಷ್ಣುವು

ತಾಳಿದ

ಒಂದು

ಅವತಾರ

निष्पत्तिः

मुह

(

वैचित्ये

)

+

णिच्

-

"णिनिः"

(

३-१-१३४

)

"ङीप्"

(

४-१-५

)

व्युत्पत्तिः

मोहयति

सौन्दर्यात्

L R Vaidya English

mohinI

{%

f.

%}

1.

Vishṇu

in

the

form

of

a

fascinating

woman

2.

name

of

an

apsaras

3.

the

flower

of

a

kind

of

jasmine.

Indian Epigraphical Glossary English

Mohinī

(

IA

19

),

female

devils

who

possess

men.

Wordnet Sanskrit

Synonyms

आकर्षणम्,

आकृष्टिः,

प्रलोभनम्,

विलोभनम्,

मोहनम्,

विमोहनम्,

मोहिनी,

लालनम्

(Noun)

ईप्सितकार्यसिद्ध्यर्थं

येन

केन

प्रकारेण

अन्यजनानाम्

इच्छापूर्तेः

आश्वासनात्

प्रस्थापितः

प्रभावः

"नूतनद्विचक्रीवाहनस्य

आकर्षणात्

युवकः

तद्दिव्यं

कर्तुम्

उद्यतः"

Synonyms

मोहिनी

(Noun)

विष्णोः

अवतारविशेषः,

समुद्रमन्थनकाले

देवानामामृतपानायासुराणां

मोहनाय

भगवदवतारः

"सर्वाः

असुराः

मोहिन्याः

रूपेण

आकृष्टा

/

धान्वन्तरं

द्वादशमं

त्रयोदशममेव

अपाययत्

सुरानन्यान्

मोहिन्या

मोहयन्

स्त्रिया"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Tamil Tamil

மோஹினீ

:

ஒரு

அப்சரஸ்,

விஷ்ணுவின்

ஒரு

அவதாரம்.

Purana English

मोहिनी

/

MOHINĪ.

The

female

form

of

Mahāviṣṇu.

devas

and

Asuras

quarrelled

with

each

other

over

the

right

of

partaking

the

Amṛta

(

nectar

)

obtained

from

the

sea

of

Milk.

At

that

time

Mahāviṣṇu

appeared

before

them

in

the

guise

of

a

beautiful

maiden

of

maddening

charm

and

the

asuras

were

guilefully

made

to

turn

their

attention

on

her

for

some

time

during

which

time

the

nectar

was

carried

away

by

the

devas.

The

female

form

of

Mahāviṣṇu

was

called

mohinī.

śiva

fell

in

love

with

mohinī

and

by

the

union

of

the

two

was

born

śāstā.

(

See

under

amṛtam

).

(

8th

skandha,

bhāgavata

).

Kalpadruma Sanskrit

मोहिनी,

स्त्रीलिङ्गम्

(

मोहयति

सौन्दर्य्यादिनेति

मुह+

णिच्

+

णिनिः

स्त्रियां

ङीप्

)

त्रिपुर-मालीपुष्पम्

इति

रत्नमाला

(

वटपत्री

।तत्पर्य्यायो

यथा,

--“वटपत्री

तु

कथिता

मोहिनी

रेचनी

बुधैः

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)समुद्रमन्थनकाले

देवानाममृतपानायासुराणांमोहनाय

भगवदवतारविशेषः

यथा,

--“धान्वन्तरं

द्वादशमं

त्रयोदशममेव

।अपाययत्

सुरानन्यान्

मोहिन्या

मोहयन्स्त्रिया

”इति

श्रीभागवते

स्कन्धे

अध्यायः

स्वर्व्वेश्याविशेषः

यस्याः

शापात्

ब्रह्मणो-ऽपूज्यत्वं

जातम्

यथा,

--“यतो

हससि

गर्व्वेण

ततोऽपूज्यो

भवाचिरम्

।अचिराद्दर्पभङ्गं

ते

करिष्यति

हरिः

स्वयम्

निबोध

शरणं

ब्रह्मन्

!

स्वर्व्वेश्यायाश्च

साम्प्रतम्

तवैव

कवचं

स्तोत्रं

मन्त्रं

गृह्णाति

यो

नरः

।भविता

तस्य

विघ्नश्च

यास्यत्युपहास्यताम्

भविता

वार्षिकी

पूजा

देवतानां

युगे

युगे

।तव

माघ्याञ्च

संक्रान्त्यां

भविष्यति

सा

पुनः

इत्युक्त्वा

मोहिनी

शीघ्रं

जगाम

मदनालयम्

।तेन

सार्द्धं

रतिं

कृत्वा

बभूव

विज्वरा

पुनः

”इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

३३

अध्यायः

विस्तरस्तु

ब्रह्मन्शब्दे

द्रष्टव्यः

(

मोहकर्त्तरित्रि

यथा,

भागवते

३५

।“अतो

भागवती

माया

मायिनानपि

मोहिनी

।यत्

स्वयञ्चात्मवर्त्मात्मा

वेद

किमुतापरे

)

Vachaspatyam Sanskrit

मोहिनी

स्त्री

मुह--णिनि

अप्सरीभेदे

यस्याः

शापात्ब्रह्मणोऽपूज्यत्वं

तत्कथा

ब्रह्मवै०

ज०

ख०

३३

अ०

।अमृतमन्थनकाले

दैत्यानां

मोहनाय

स्त्रीरूपिणि

भगव-दवतारभेदे