Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मैरेय (maireya)

 
Shabda Sagara English

मैरेय

Neuter.

(

-यं

)

A

sort

of

spirituous

liquor,

prepared

from

the

blossoms

of

the

Lythrum

fruticosum,

with

sugar,

&c.

Etymology

मिरा

said

to

be

the

name

of

a

country

or

drug,

ढक्

Affix.

Capeller Eng English

मैरेय

masculine

neuter

a

kind

of

intoxicating

drink.

Yates English

मैरेय

(

यं

)

1.

Neuter.

A

sort

of

spirituous

liquor.

Wilson English

मैरेय

Neuter.

(

-यं

)

A

sort

of

spirituous

liquor,

from

the

blossoms

of

the

Lythrum

fruticosum,

with

sugar,

&c.

Etymology

मिरा

said

to

be

the

name

of

a

country

or

drug,

and

ढक्

Affix.

Apte English

मैरेयः

[

mairēyḥ

]

यम्

[

yam

]

मैरेयकः

[

mairēyakḥ

]

कम्

[

kam

],

यम्

मैरेयकः

कम्

A

kind

of

intoxicating

drink

(

a

combination

of

सुरा

and

आसव

)

अधिरजनि

वधूभिः

पीतमैरेयरिक्तम्

Sisupâlavadha.

11.51

Gangâlaharî.

34

पीत्वा

मधु-

मैरेयम्

Bhágavata (Bombay).

6.1.59

मैरेयं

सरसिजीमुखाम्बुजस्थं

चक्राह्वाः

सह

गृहिणीभिरापिबन्ति

Rām.

Ch.7.

Apte 1890 English

मैरेयः

यं,

मैरेयकः

कं

A

kind

of

intoxicating

drink

अधिरजनि

वधूभिः

पीतमैरेयरिक्तं

Śi.

11.

51

G.

L.

34.

Monier Williams Cologne English

मैरेय

masculine gender.

neuter gender.

a

kind

of

intoxicating

drink

(

according.

to

suśruta

,

Sch.

a

combination

of

सुरा

and

आसव

),

mahābhārata

rāmāyaṇa

et cetera.

Monier Williams 1872 English

मैरेय

मैरेय,

अस्,

अम्,

m.

n.

(

according

to

the

lexicographers

only

अम्,

n.

),

a

kind

of

intoxi-

cating

drink

(

extracted

from

the

blossoms

of

the

Lythrum

Fructicosum,

with

sugar,

&c.

).

Macdonell English

मैरेय

mair-eya,

Masculine.

Neuter.

an

intoxicating

drink

🞄(

made

of

sugar

and

other

substances

):

-ka,

🞄m.

Neuter.

id.

Masculine.

a

mixed

caste.

Benfey English

मैरेय

मैरेय,

Neuter.

A

spirituous

liquor,

Rājat.

5,

368.

Apte Hindi Hindi

मैरेयः

पुंलिङ्गम्

-

मिरा

देशभेदे

भवः

-

ढक्

एक

प्रकार

का

मादक

पेय

मैरेयम्

नपुंलिङ्गम्

-

मिरा

देशभेदे

भवः

-

ढक्

एक

प्रकार

का

मादक

पेय

Shabdartha Kaustubha Kannada

मैरेय

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಇಕ್ಷುರಸ

ಪುಷ್ಪರಸ

ಮುಂತಾದುವುಗಳಿಂದ

ತಯಾರಿಸಲ್ಪಟ್ಟ

ಮದ್ಯ

/ಒಂದು

ವಿಧ

ಆಸವ

निष्पत्तिः

"ढक्"

(

४-२-९७

)

निपा०

व्युत्पत्तिः

मिरायां

भवम्

प्रयोगाः

)

"मैरेयं

घातकीपुष्पगुडधानादिसंहितम्"

)

"अधिरजनि

वधूभिः

पीतमैरेयरिक्तं

कनकचषकमेतद्रोचनालोहितेन"

उल्लेखाः

माघ०

११-५१

L R Vaidya English

mEreya

{%

m.n.

%}

A

kind

of

spirituous

liquor,

पिबंतो

मैरेयं

पुनरपहरंतश्च

कनकम्

G.L.34.

Amarakosha Sanskrit

मैरेय

नपुं।

इक्षुशाकादिजन्यमद्यम्

समानार्थकाः

मैरेय,

आसव,

सीधु

2।10।41।2।1

मध्वासवो

माधवको

मधु

माध्वीकमद्वयोः।

मैरेयमासवः

सीधुर्मेन्दको

जगलः

समौ॥

पदार्थ-विभागः

खाद्यम्,

पानीयम्

Kalpadruma Sanskrit

मैरेयं,

क्लीबम्

(

मारं

कामं

जनयतीति

मार

+ढक्

निपातनात्

साधुः

)

मद्यविशेषः

इत्य-मरः

१०

४२

“यद्यपि

।‘सीधुरिक्षुरसैः

पक्वैरपक्वैरासवो

भवेत्

।मैरेयं

धातकीपुष्पगुडधानाम्लसंहितम्

’इति

माधवेन

भेदः

कृतः

तथापि

सूक्ष्ममनादृ-त्येदमुक्तम्

मारं

कामं

जनयति

मैरेयं

ष्णेयः

।निपातनादात्

ऐत्वम्

।”

इति

भरतः

(

यथा,

“मद्यन्तु

सीधुर्मैरयमिरा

मदिरा

सुरा

।कादम्बरी

वारुणी

हालापि

बलवल्लभा

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

द्वितीये

भागे

क्वचित्,

पुंलिङ्गेऽपि

दृश्यते

यथा,

--“तीक्ष्णः

कषायो

मदकृत्

दुर्नामकफगुल्महृत्

।कृमिमेदोऽनिलहरो

मैरयो

मधुरो

गुरुः

”इति

सुश्रुते

सूत्रस्थाने

४५

अध्याये

)

Vachaspatyam Sanskrit

मैरेय

नपुंलिङ्गम्

मिरायां

देशभेदे

ओषधिमेदे

वा

भवं

ढक्

मिरादेशजाते

आसवे

“मैरेयं

धातकीपुष्पगुडधानाम्लसम्भवम्”माधवोक्ते

मद्यभेदे

नपुंलिङ्गम्

Capeller German

मैरेय

Masculine.

Neuter.

berauschendes

Getränk.

Burnouf French

मैरेय

मैरेय

neuter

liqueur

extraite

des

fleurs

du

lythrum

fruticosum.

Stchoupak French

मैरेय-

Masculine.

Neuter.

d'une

liqueur

-क-

id.