Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मृद्वीका (mRdvIkA)

 
Shabda Sagara English

मृद्वीका

Feminine.

(

-का

)

A

grape.

Etymology

मृद्

to

hurt,

कीकन्

Affix.

and

उक्

augment.

Capeller Eng English

मृद्वीका

feminine

a

vine

or

bunch

of

grapes.

Yates English

मृद्वीका

(

का

)

1.

Feminine.

A

grape.

Wilson English

मृद्वीका

Feminine.

(

-का

)

A

grape.

Etymology

मृद

to

hurt,

कीकन्

Affix.

,

and

उक्

augment.

Monier Williams Cologne English

मृद्वीका

feminine.

a

vine,

a

bunch

of

grapes

(

especially.

a

reddish

one

),

suśruta

varāha-mihira 's bṛhat-saṃhitā

et cetera.

Monier Williams 1872 English

मृद्वीका,

f.

a

vine

a

bunch

of

grapes.

Benfey English

मृद्वीका

मृद्वी

+

का

(

मृदु,

Feminine.

),

Feminine.

A

grape.

--

Compound

पृथु-,

Feminine.

a

broad-

grape

(

?

),

MBh.

7,

2309.

Apte Hindi Hindi

मृद्वीका

स्त्रीलिङ्गम्

-

"मृदु

+

ङीष्,

पक्षे

कन्

+

टाप्

च"

अंगूरों

की

बेल

या

गुच्छा

Shabdartha Kaustubha Kannada

मृद्वीका

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದ್ರಾಕ್ಷಿಯ

ಬಳ್ಳಿ

निष्पत्तिः

मृद

(

क्षोदे

)

-

"कीकन्"

(

उ०

४-२५

)

व्युत्पत्तिः

मृद्यते

L R Vaidya English

mfdvIkA

{%

f.

%}

A

kind

of

grape,

मृद्वीका

रसिता

सिता

समशिता

स्फीतं

निपीतं

पयः

Bh.V.iv.13.

Wordnet Sanskrit

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

रसा,

रसाला,

चारुफला,

कापिशायनी,

साब्दी,

हरहूरा,

चारुफला,

कृष्णा,

प्रियाला,

तापसप्रिया,

गुच्छफला,

अमृतफला

(Noun)

फलविशेषः-अस्य

गुणाः

अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।

"द्राक्षात्

मद्यं

जायते।"

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

गोस्तना,

रसा,

रसाला,

चारुफला,

कापिशायिनी,

साब्दी,

हरहूरा

(Noun)

लताविशेषः

यस्य

फलं

मधुरं

तथा

बहुरसम्

अस्ति।

"नाशिकनगरे

द्राक्षाणां

कृषिः

दृश्यते।"

Amarakosha Sanskrit

मृद्वीका

स्त्री।

द्राक्षा

समानार्थकाः

मृद्वीका,

गोस्तनी,

द्राक्षा,

स्वाद्वी,

मधुरसा

2।4।107।2।1

बला

वाट्यालका

घण्टारवा

तु

शणपुष्पिका।

मृद्वीका

गोस्तनी

द्राक्षा

स्वाद्वी

मधुरसेति

च॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

मृद्वीका,

स्त्रीलिङ्गम्

(

मृदु

+

बाहुलकात्

ईकन्

टाप्च

)

द्राक्षा

इत्यमरः

१०७

(

यथा,

बृहत्संहितायाम्

५५

१०

।“जम्बूवेतसवाणीरकदम्बोदुम्बरार्ज्जुनाः

।बीजपूरकमृद्वीकालकुचाश्च

सदाडिमाः

)कपिलद्राक्षा

इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

मृद्वीका

स्त्री

मृदु

+

ईकन्

द्राक्षायाम्

अमरः

कपिल-द्राक्षायाञ्च

राजनि०

Capeller German

मृद्वीका

Feminine.

Weinstock,

Weintraube.

Stchoupak French

मृद्वीका-

Feminine.

(

grappe

de

)

vigne.