Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मृद्वी (mRdvI)

 
Apte English

मृद्वी

[

mṛdvī

]

मृद्वीका

[

mṛdvīkā

],

मृद्वीका

A

vine

or

bunch

of

grapes

वाचं

तदीयां

परिपीय

मृद्वीं

मृद्वीकया

तुल्यरसां

हंसः

Naishadhacharita.

3.6

मृद्वीका

रसिता

सिता

समशिता...

Bhâminîvilâsa (Bombay).

4.13,

37

Mahâbhârata (Bombay).

*

7.64.7.

Apte 1890 English

मृद्वी,

मृद्वीका

A

vine

or

bunch

of

grapes

वाचं

तदीयां

परिपीय

मृद्वीं

मृद्वीकया

तुल्यरसां

हंसः

N.

3.

60

Bv.

4.

13,

37.

Monier Williams Cologne English

मृद्वी

(

वी

),

feminine.

a

vine

with

red

grapes,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

confer, compare.

मृद्वीका

)

Macdonell English

मृद्वी

mṛdu‿ī́,

Feminine.

of

मृदु

mṛdu:

-kā,

Feminine.

vine

🞄grape.

Apte Hindi Hindi

मृद्वी

स्त्रीलिङ्गम्

-

मृदु

+

ङीष्

अंगूरों

की

बेल

या

गुच्छा

Shabdartha Kaustubha Kannada

मृद्वी/मृदु

पदविभागः

स्त्रीलिङ्गः

निष्पत्तिः

स्त्रियां

वा

"ङीष्"

(

४-१-४४

)

L R Vaidya English

mfdu

{%

(

I

)

a.

(

f.

दु

or

द्वी

compar.

म्रदीयस्

super.

म्रदिष्ठ

)

%}

1.

Soft,

tender,

delicate,

मृदुनि

मृगशरीरे

पुष्पराशाविवाग्निः

Sak.i.,

अथवा

मृदु

वस्तु

हिंसितुं

मृदुनैवारभते

प्रजांतकः

R.viii.45,

57

2.

mild,

gentle,

बाणं

कृपामृदुमनाः

प्रतिसंजहार

R.ix.57

3.

slow,

weak,

feeble,

खातमूलमनिलो

नदीरयैः

पाततत्यपि

मृदुस्तटद्रुमम्

R.xi.76.

mfdvI

{%

f.

%}

A

kind

of

grape,

मृद्वीका

रसिता

सिता

समशिता

स्फीतं

निपीतं

पयः

Bh.V.iv.13.

Wordnet Sanskrit

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

रसा,

रसाला,

चारुफला,

कापिशायनी,

साब्दी,

हरहूरा,

चारुफला,

कृष्णा,

प्रियाला,

तापसप्रिया,

गुच्छफला,

अमृतफला

(Noun)

फलविशेषः-अस्य

गुणाः

अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।

"द्राक्षात्

मद्यं

जायते।"

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

गोस्तना,

रसा,

रसाला,

चारुफला,

कापिशायिनी,

साब्दी,

हरहूरा

(Noun)

लताविशेषः

यस्य

फलं

मधुरं

तथा

बहुरसम्

अस्ति।

"नाशिकनगरे

द्राक्षाणां

कृषिः

दृश्यते।"

Kalpadruma Sanskrit

मृद्वी,

स्त्रीलिङ्गम्

(

मृदु

+

“वोतोगुणवचनात्

।”

।४४

इति

ङीष्

)

कोमलाङ्गी

इति

मुग्ध-बोधव्याकरणम्

अपि

।“सद्यः

पुरीपरिसरेषु

शिरीषमृद्बीसीता

जवात्त्रिचतुराणि

पदानि

गत्वा

।गन्तव्यमस्ति

कियदित्यसकृद्ब्रुवाणारामाश्रुणः

कृतवती

प्रथमावतारम्

”इति

महानाटकम्

कपिलद्राक्षा

इति

राजनिर्घण्टः