Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मूलम् (mUlam)

 
Apte English

मूलम्

[

mūlam

],

[

मूल्-क

]

A

root

(

fig

also

)

तरुमूलानि

गृहीभवन्ति

तेषाम्

Sakuntalâ (Bombay).

7.2

or

शिखिनो

धौतमूलाः

1.15

मूलं

बन्ध्

to

take

or

strike

root

बद्धमूलस्य

मूलं

हि

महद्वैरतरोः

स्त्रियः

Sisupâlavadha.

2.38.

The

root,

lowest

edge

or

extremity

of

anything

कस्याश्चिदासीद्रशना

तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा

Raghuvamsa (Bombay).

7.1

so

प्राचीमूले

Meghadūta (Bombay).

91.

The

lower

part

or

end,

base,

the

end

of

anything

by

which

it

is

joined

to

something

else

बाह्वोर्मूलम्

Sisupâlavadha.

7.32

so

पादमूलम्,

कर्णमूलम्,

ऊरुमूलम्

Et cætera.

Beginning,

commencement

आमूलाच्छ्रोतुमिच्छामि

Sakuntalâ (Bombay).

1.

Basis,

foundation,

source,

origin,

cause

सर्वे

गार्हस्थ्यमूलकाः

Mahâbhârata (Bombay).

रक्षोगृहे

स्थितिर्मूलम्

Uttararàmacharita.

1.6

इति

केना-

प्युक्तं

तत्र

मूलं

मृग्यम्

'the

source

or

authority

should

be

found

out'

पुष्पं

पुष्पं

विचिन्वीत

मूलच्छेदं

कारयेत्

Mahâbhârata (Bombay).

*

5.34.

18

समूलघातमघ्नन्तः

परान्नोद्यन्ति

मानवाः

Sisupâlavadha.

2.33.

The

foot

or

bottom

of

anything

पर्वतमूलम्,

गिरिमूलम्

Et cætera.

The

text,

or

original

passage

(

as

distinguished

from

the

commentary

or

gloss

).

Vicinity,

neighbourhood

सा

कन्दुकेनारमतास्य

मूले

विभज्यमाना

फलिता

लतेव

Mahâbhârata (Bombay).

*

3.112.16.

Capital,

principal,

stock

मूलं

भागो

व्याजी

परिघः

क्लृप्तं

रूपिकमत्ययश्चायमुखम्

Kau.

Atmanepada.

2.6.24.

A

hereditary

servant.

A

square

root.

A

king's

own

territory

गुप्तमूलमत्यन्तम्

Raghuvamsa (Bombay).

4.26

Manusmṛiti.

7.184.

A

vendor

who

is

not

the

true

owner

Manusmṛiti.

8.22

(

अस्वामिविक्रेता

Kull.

).

The

nineteenth

lunar

mansion

containing

11

stars.

A

thicket,

copse.

The

root

of

long

pepper.

A

particular

position

of

the

fingers.

A

chief

or

capital

city.

An

aboriginal

inhabitant.

A

bower,

an

arbour

(

निकुञ्ज

).

Name.

of

several

roots

पिप्पली,

पुष्कर,

शूरण

Et cætera.

A

tail

मूलो

मूलवता

स्पृष्टो

धूप्यते

धूमकेतुना

Rāmāyana

6.4.51.

(

In

Compound.

मूल

may

be

translated

by

'first,

prime,

original,

chief,

principal'

Exempli gratia, for example.

मूलकारणम्

'prime

cause',

Et cætera.

Et cætera.

)

Compound.

आधारम्

the

navel.

a

mystical

circle

above

the

organs

of

generation

मूलाधारे

त्रिकोणाख्ये

इच्छाज्ञानक्रियात्मके.

-आभम्

a

radish.

-आयतनम्

the

original

abode.

-आशिन्

Adjective.

living

upon

roots.

-आह्वम्

a

radish.-उच्छेदः

utter

destruction,

total

eradication.

-कर्मन्

Neuter.

magic

Manusmṛiti.

9.29.

-कारः

the

author

of

an

original

work.

-कारणम्

the

original

or

prime

cause

क्रियाणां

खलु

धर्म्याणां

सत्पत्न्यो

मूलकारणम्

Kumârasambhava (Bombay).

6.13.

-कारिका

a

furnace,

an

oven.

-कृच्छ्रः

-च्छ्रम्

a

kind

of

penance,

living

only

upon

roots

मूलकृच्छ्रः

स्मृतो

मूलैः.

-केशरः

a

citron.

-खानकः

one

who

lives

upon

root-digging

(

मूलोत्पाटनजीवी

)

Manusmṛiti.

8.26.

-गुणः

the

co-efficient

of

a

root.

ग्रन्थः

an

original

text.

the

very

words

uttered

by

Śākyamuni.

-घातिन्

Adjective.

destroying

completely

(

नहि...कर्मसु

)

मूलघातिषु

सज्जन्ते

बुद्धिमन्तो

भवद्विधाः

Rāmāyana

5.51.18

see

मूलहर.

-छिन्न

Adjective.

nipped

in

the

bud

सा$द्य

मूलच्छिन्ना

Dasakumâracharita (Bombay).

2.2.

-छेदः

uprooting.

-ज

Adjective.

radical.

growing

at

the

roots

of

trees

(

as

an

ant-hill

).

born

under

the

constellation

Mūla.

(

-जः

)

plant

growing

from

a

root.

(

-जम्

)

green

ginger.

-त्रिकोणम्

the

third

astrological

house.

-देवः

an

epithet

of

Kaṁsa.

-द्रव्यम्,

धनम्

principal,

stock,

capital.

-धातुः

lymph.

-निकृन्तनa.

destroying

root

and

branch.

-पुरुषः

'the

stock-man',

the

male

representative

of

a

family.

-प्रकृतिः

Feminine.

the

Prakṛiti

or

Pradhāna

of

the

Sāṅkhyas

(

quod vide, which see.

)

मूल-

प्रकृतिरविकृतिः

Sāṅ.

Kâdambarî (Bombay).

3.

(

Plural.

)

the

four

principal

sovereigns

to

be

considered

at

the

time

of

war

विजि-

गीषु,

अरि,

मध्यम,

and

उदासीन

)

see

Manusmṛiti.

7.155.

-प्रतीकारः

protection

of

wives

and

wealth

(

धनदाररक्षा

)

कृत्वा

मूल-

प्रतीकारम्

Mahâbhârata (Bombay).

*

5.151.61.

-फलदः

the

bread-fruit

tree.-बन्धः

a

particular

position

of

the

fingers.

-बर्हणम्

the

act

of

uprooting,

extermination.

-बलम्

the

principal

or

hereditary

force

विन्ध्याटवीमध्ये$वरोधान्

मूलबलरक्षितान्

निवेशयामासुः

Dasakumâracharita (Bombay).

1.1.

[

Kāmandaka

enumerates

six

divisions

of

the

army

and

declares

that

मौल

(

hereditary

)

is

the

best

of

them

(

Kām.

13.2-3.

)

]

-भद्रः

an

epithet

of

Kaṁsa.

-भृत्यः

an

old

or

hereditary

servant.

मन्त्रः

a

principal

or

primary

text

(

such

as

आगम

)

जुहुयान्मूलमन्त्रेण

पुंसूक्तेनाथवा

बुधः

Atmanepada.

Rāmāyana

4.4.31.

a

spell.

-राशिः

a

cardinal

number.

-वचनम्

an

original

text.

वापः

one

who

plants

roots.

A

field

where

crops

are

grown

by

sowing

roots

पुष्पफलवाटषण्ड-

केदारमूलवापास्सेतुः

Kau.

Atmanepada.

2.6.24.

-वित्तम्

capital

stock.

-विद्या

the

twelve-worded

(

द्वादशाक्षरी

)

spell:

ओं

नमो

भगवते

वासुदेवायः

जुहुयान्मूलविद्यया

Bhágavata (Bombay).

8.16.4.-विभुजः

a

chariot.

-व्यसनवृत्तिः

the

hereditary

occupation

of

executing

criminals

चण्डालेन

तु

सोपाको

मूलव्यसन-

वृत्तिमान्

Manusmṛiti.

1.38.

-व्रतिन्

Adjective.

living

exclusively

on

roots.

-शकुनः

(

in

augury

)

the

first

bird.

-शाकटः,

-शाकिनम्

a

field

planted

with

edible

roots.

-संघः

a

society,

sect.

-साधनम्

a

chief

instrument,

principal

expedient.

स्थानम्

base,

foundation.

the

Supreme

Spirit.

wind,

air.

Mooltan.

(

-नी

)

Name.

of

Gaurī.-स्थायिन्

Masculine.

an

epithet

of

Śiva.

-स्रोतस्

Neuter.

the

principal

current

or

fountain-head

of

a

river.

-हर

Adjective.

uprooting

completely

सो$यं

मूलहरो$नर्थः

Rāmāyana

6.46.15.-हरः

a

prodigal

son

मूलहरतादात्विककदर्यांश्च

प्रतिषेधयेत्

Kau.

Atmanepada.

2.9.27.

Apte Hindi Hindi

मूलम्

नपुंलिङ्गम्

-

मूल्

+

जड़

मूलम्

नपुंलिङ्गम्

-

-

"जड़,

किसी

वस्तु

का

सबसे

नीचे

का

किनारा

या

छोर"

मूलम्

नपुंलिङ्गम्

-

-

"नीचे

का

भाग

या

किनारा,

आधार,

किसी

भी

वस्तु

का

किनारा

जिसके

सहारे

वह

किसी

दूसरी

वस्तु

से

जुड़ी

हो"

मूलम्

नपुंलिङ्गम्

-

-

"आरंभ,

शुरु"

मूलम्

नपुंलिङ्गम्

-

-

"आधार,

नींव,

स्रोत,

मूल,

उत्पत्ति"

मूलम्

नपुंलिङ्गम्

-

-

"किसी

वस्तु

का

तल

या

पैर,

पर्वतमूलम्,

गिरिमूलम्

आदि"

मूलम्

नपुंलिङ्गम्

-

-

"पाठ,

मूल

संदर्भ"

मूलम्

नपुंलिङ्गम्

-

-

"पड़ौस,

आस-पास,

सामीप्य"

मूलम्

नपुंलिङ्गम्

-

-

"मूलधन,

मूलपूंजी"

मूलम्

नपुंलिङ्गम्

-

-

कुलक्रमागत

सेवक

मूलम्

नपुंलिङ्गम्

-

-

वर्गमूल

मूलम्

नपुंलिङ्गम्

-

-

राजा

का

अपना

निजी

प्रदेश

मूलम्

नपुंलिङ्गम्

-

-

विक्रेता

जो

स्वयं

विक्रेयवस्तु

का

स्वामी

हो

मूलम्

नपुंलिङ्गम्

-

-

ग्यारह

तारकाओं

का

पुंज

जो

सत्ताइस

नक्षत्रों

में

से

उन्नीसवां

है

मूलम्

नपुंलिङ्गम्

-

-

"झाड़ी,

झाड़-झखाड़"

मूलम्

नपुंलिङ्गम्

-

-

पीपरा

मूल

मूलम्

नपुंलिङ्गम्

-

-

अंगुलियों

की

विशेष

स्थिति

Wordnet Sanskrit

Synonyms

मूलम्,

मूलक्षेत्रम्

(Adjective)

यद्

तस्मिन्

एव

क्षेत्रे

प्रथमं

कल्प्यते

दृश्यते

प्राप्यते

वा।

"शून्यस्य

मूलं

भारते

एव

अस्ति।"

Synonyms

पिप्पलीमूलम्,

चटिकाशिरः,

ग्रन्थिकम्,

षड्ग्रन्थिः,

मूलम्,

कोलमूलम्,

कटुग्रन्थिः,

कटुमूलम्,

कटूषणम्,

सर्वग्रन्थिः,

पत्राढ्यम्,

विरूपम्,

शोषसम्भवम्,

सुगन्धिः,

ग्रन्थिलम्,

उषणम्

(Noun)

पिप्पलीनामकलतायाः

मूलम्।

"पिप्पलीमूलम्

औषधरूपेण

उपयुज्यते।"

Synonyms

अधोभागः,

मूलम्,

तलम्,

उपष्टम्भः,

उपान्तः

(Noun)

कस्यचित्

वस्तुनः

कार्यस्य

वा

आरम्भिकः

भागः।

"अस्य

मूले

किम्

अस्ति

इत्यस्य

परिशोधनं

कर्तव्यम्।"

Synonyms

आधारः,

अधिष्ठानम्,

मूलम्,

प्रतिष्ठिका

(Noun)

तद्

अन्तर्निहितं

मूलभूतं

पूर्वानुमानं

यद्

कः

अपि

विषयः

स्पष्टः

भवितुम्

आवश्यकं

भवति।

"भवान्

कस्मिन्

आधारे

मह्यम्

इदं

कथयति।"

Synonyms

मूलधनम्,

मूलद्रव्यम्,

मूलम्,

मूलपूञ्जी,

नीवी,

नीविः,

परिपणम्

(Noun)

सा

पुञ्जी

या

केन

अपि

उद्योग-व्यापार-व्यवसायादिषु

लाभांशप्राप्तेः

अपेक्षया

निवेशिता

अस्ति।

"सहस्रमुद्रायाः

मूलधनात्

वयं

लक्षमुद्राः

प्राप्तुं

शक्नुमः।"

Synonyms

मूलम्,

मूलः,

मूलनक्षत्रम्

(Noun)

सः

कालः

यदा

चन्द्रमाः

अश्विन्यादिषु

सप्तविंशतिषु

नक्षत्रेषु

विंशतितमे

नक्षत्रे

वर्तते।

"मूले

जातस्य

बालकस्य

तथा

तस्य

पित्रोः

रक्षार्थे

कानिचन्

धार्मिकाणि

अनुष्ठानानि

क्रियन्ते।"

Synonyms

मूलम्

(Noun)

वनस्पतेः

व्रध्नः

यः

भेषजरूपेण

उपयुज्यते।

"वैद्येन

मूलं

घर्षयित्वा

पीडिताय

दत्तम्।"

Synonyms

कारणम्,

हेतुः,

निमित्तम्,

मूलम्

(Noun)

येन

विना

कार्यं

प्रवर्तते

फलस्वरूपम्

आप्नोति

वा।

"धूमस्य

कारणम्

अग्निः

अस्ति।"

Synonyms

मूलम्,

अङ्घ्रिः,

अंर्हिः,

ब्रध्नः,

व्रध्न,

पादः,

चरणम्,

चरणः,

पदम्

(Noun)

वृक्षादिभ्यः

भूम्यान्तर्गतः

भागः

येन

ते

अन्नं

जलं

गृह्णन्ति।

"आयुर्वेदे

नैकानि

मूलानि

रोगनिवारणार्थे

उपयुज्यते।"

Synonyms

तत्वम्,

मूलवस्तू,

मूलम्,

भूतम्,

बीजम्,

अभिभूतम्,

मात्रम्,

विषयः,

तन्मात्रम्,

अवयवः

(Noun)

जगतः

मूलकारणम्।

"साङ्ख्यदर्शनस्य

मते

पञ्चविंशति

तत्वानि

सन्ति।"

Tamil Tamil

மூலம்

:

வேர்,

அடிப்

பகுதி,

ஆதாரம்,

ஆரம்பம்,

மூலம்,

உற்பத்திப்

பகுதி,

மூல

நட்சத்திரம்,

மூல

தனம்,

சமீபம்.