Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मुरलीधरः (muralIdharaH)

 
Apte Hindi Hindi

मुरलीधरः

पुंलिङ्गम्

मुरली-धरः

-

कृष्ण

का

विशेषण

Wordnet Sanskrit

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Kalpadruma Sanskrit

मुरलीधरः,

पुंलिङ्गम्

(

धृ

+

अच्

मुरल्याः

धरः

)श्रीकृष्णः

इति

शब्दरत्नावली

(

यथा,

तन्त्रे

।“वैकुण्ठदक्षिणे

भागे

गोलोकं

सर्व्वमोहनम्

।तत्रैव

राधिका

देवी

द्विभुजो

मुरलीधरः

)