Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मुकुन्दः (mukundaH)

 
Apte English

मुकुन्दः

[

mukundḥ

],

[

मुकुम्

दाति

दा-क

पृषो˚

मुम्

]

Name.

of

Viṣṇu

or

Kṛiṣṇa.

Quicksilver.

A

kind

of

precious

stone.

Name.

of

one

of

the

nine

treasures

of

Kubera.

A

kind

of

drum.

A

kind

of

grain.

(

In

music

)

A

kind

of

measure.

The

resin

of

the

गुग्गुल

or

कुरुन्द

tree

(

Boswellia

Thurifera

)

also

मुकुन्दुः.

Apte Hindi Hindi

मुकुन्दः

पुंलिङ्गम्

-

मुकुम्

दाति

दा

+

पृषो*

मुम्

विष्णु

या

कृष्णब्

का

नाम

मुकुन्दः

पुंलिङ्गम्

-

-

पारा

मुकुन्दः

पुंलिङ्गम्

-

-

मूल्यवान

पत्थर

या

रत्न

मुकुन्दः

पुंलिङ्गम्

-

-

कुबेर

की

नौ

निधियों

में

से

एक

मुकुन्दः

पुंलिङ्गम्

-

-

एक

प्रकार

का

ढोल

Wordnet Sanskrit

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Synonyms

मुकुन्दः

(Noun)

आचार्यनामविशेषः

"नैकेषाम्

आचार्याणां

नाम

मुकुन्दः

इति

अस्ति"

Synonyms

मुकुन्दः

(Noun)

गुरुकुलनामविशेषः

"नैकेषां

गुरुकुलानां

नाम

मुकुन्दः

अस्ति"

Tamil Tamil

முகுந்த3:

:

விஷ்ணு,

பாதரசம்,

ஒரு

ரத்தினம்,

குபேரனின்

ஒரு

நிதி.

Kalpadruma Sanskrit

मुकुन्दः,

पुंलिङ्गम्

विष्णुः

तस्य

व्युत्पत्तिर्यथा,

--“मुकुमव्ययमान्तञ्च

निर्व्वाणमोक्षवाचकम्

।तद्ददाति

यो

देवो

मुकुन्दस्तेन

कीर्त्तितः

मुकुं

भक्तिरसप्रेमवचनं

वेदसम्मतम्

।यस्तद्ददाति

विप्रेभ्यो

मुकुन्दस्तेन

कीर्त्तितः

”इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

११०

अध्यायः

निधिविशेषः

(

यथा,

मार्कण्डेये

६८

।“यत्र

पद्ममहापद्मौ

तथा

मकरकच्छपौ

।मुकुन्दो

नन्दकश्चैव

नीलः

शङ्खोऽष्टमो

निधिः

”अस्य

गुणादिकं

निधिशब्दे

उक्तम्

)

रत्नभेदः

।कुन्दुरुः

इति

मेदिनी

दे,

३८

(

यथा

चपर्य्यायः

।“कुन्दुरुस्तु

मुकुन्दः

स्यात्

सुगन्धः

कुन्द

इत्यपि

।”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)पारदः

इति

हेमचन्द्रः

१२९