Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मिहिर (mihira)

 
Shabda Sagara English

मिहिर

Masculine.

(

-रः

)

1.

The

sun.

2.

A

sage.

3.

A

cloud.

4.

Air,

wind.

5.

The

moon.

6.

An

old

man.

Etymology

मिह्

to

sprinkle

or

scatter,

(

radi-

ance,

&c.

)

Unādi

Affix.

किरच्

Capeller Eng English

मिहिर

masculine

the

sun.

Yates English

मिहिर

(

रः

)

1.

Masculine.

The

sun

a

sage

the

wind

a

cloud

the

moon.

Wilson English

मिहिर

Masculine.

(

-रः

)

1

The

sun.

2

A

sage.

3

A

cloud.

4

Air,

wind.

5

The

moon.

Etymology

मिह

to

sprinkle

or

scatter,

(

radiance,

&c.

)

Uṇādi

Affix.

किरच्.

Apte English

मिहिरः

[

mihirḥ

],

[

मिह्-किरच्

Uṇâdisūtras.

1.51

]

The

sun

मयि

तावन्मिहिरो$पि

निर्दयो$भूत्

Bhâminîvilâsa (Bombay).

2.34

याते

मय्यचिरान्निदाघमिहिर-

ज्वालाशतैः

शुष्कताम्

1.16

Naishadhacharita.

2.36

13.54.

A

cloud.

The

moon.

Wind,

air.

An

old

man.

TheArka

plant.

An

epithet

of

Buddha

Latin.

D.

B.

Compound.

-आपद्

Feminine.

eclipse

of

the

sun.

-कुलः

Name.

of

a

prince

Rāj.

T.

Apte 1890 English

मिहिरः

[

मिह्-किरच्

Uṇ.

1.

51.

]

1

The

sun

मयि

तावन्मिहिरोऽपि

निर्दयोऽभूत्

Bv.

2.

34

याते

मय्यचिरान्निदाघमिहिरज्वालाशतैः

शुष्कतां

1.

16

N.

2.

36

13.

54.

2

A

cloud.

3

The

moon.

4

Wind,

air.

5

An

old

man.

6

The

Arka

plant.

Monier Williams Cologne English

मिहिर

masculine gender.

(

according.

to

uṇādi-sūtra

i,

52

from.

1.

मिह्,

but

prob.

the

Persian

مهر

)

the

sun,

mahābhārata

kāvya literature

et cetera.

(

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

also

‘a

cloud

wind

the

moon

a

sage’

)

nalopākhyāna

of

an

author

(

equal, equivalent to, the same as, explained by.

वराह-म्°

),

Catalogue(s)

of

a

family,

viṣṇu-purāṇa

Monier Williams 1872 English

मिहिर,

अस्,

m.

(

according

to

Uṇādi-s.

1.

52.

fr.

rt.

1.

मिह्

above

),

the

sun

(

=

the

Persian

مهر

)

a

cloud

(

as

raining

down

moisture

)

wind,

air

the

moon

an

old

man,

sage

N.

of

an

author

(

an

abbreviation

of

Varāha-mihira

cf.

पद्म-म्°

).

—मिहिर-कुल,

अस्,

m.,

N.

of

a

king.

—मिहिर-

दत्त,

अस्,

m.

a

proper

N.

—मिहिर-पुर,

अम्,

n.,

N.

of

a

city

built

by

Mihira-kula.

—मिहिर-रति,

इस्,

m.,

N.

of

a

man

(

son

of

Bhaganarāya

).

—मिहि-

रेश्वर

(

°र-ईश्°

),

अस्,

m.,

N.

of

a

temple

built

by

Mihira-kula.

Macdonell English

मिहिर

mihira,

Masculine.

sun:

-kula,

Masculine.

N.

of

a

🞄prince

-datta,

Masculine.

N.

-pura,

Masculine.

N.

of

a

🞄town

-āpad,

Feminine.

eclipse

of

the

sun

-īśvara,

🞄m.

N.

of

a

temple.

Benfey English

मिहिर

मिहिर,

Masculine.

1.

i.

e.

मिह्

+

इर,

A

cloud.

2.

(

borrowed

from

the

Per-

sian

language

),

The

sun.

3.

The

moon.

4.

Wind.

5.

A

proper

name.

Hindi Hindi

सूरज

Apte Hindi Hindi

मिहिरः

पुंलिङ्गम्

-

-

सूर्य

मिहिरः

पुंलिङ्गम्

-

-

बादल

मिहिरः

पुंलिङ्गम्

-

-

चन्द्रमा

मिहिरः

पुंलिङ्गम्

-

-

"हवा,

वायु"

मिहिरः

पुंलिङ्गम्

-

-

बूढा

आदमी

Shabdartha Kaustubha Kannada

मिहिर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ರವಿ

/

ಸೂರ್ಯ

निष्पत्तिः

मिह

(

सेचने

)

-

"क्रन्"

(

उ०

१-५२

)

प्रयोगाः

"पृथुवर्तुलतन्नितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया"

उल्लेखाः

नैष०

२-३६

मिहिर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ವೃದ್ಧ

/ಮುದುಕ

विस्तारः

"मिहिरो

भास्करे

वृद्धे"

-

विश्व०

मिहिर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ವಾಯು

/ಗಾಳಿ

मिहिर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಮೇಘ

/ಮೋಡ

मिहिर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಚಂದ್ರ

मिहिर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಅರ್ಕವೃಕ್ಷ

/ಎಕ್ಕದ

ಗಿಡ

मिहिर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಬುದ್ಧದೇವ

विस्तारः

"मिहिरोऽर्केऽम्बुदे

बुद्धे"

-

हेम०

"मिहिरा

वायुमेधार्काः"

-

वैज०

मिहिर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ವರಾಹಮಿಹಿರ

/ವಿಕ್ರಮಾದಿತ್ಯನ

ಆಸ್ಥಾನದಲ್ಲಿದ್ದನವರತ್ನಗಳಲ್ಲೊಬ್ಬ

ಪಂಡಿತ

विस्तारः

"ख्यातो

वराहमिहिरो

नृपतेः

सभायां

रत्नानि

वै

वररुचिर्नवविक्रमस्य"

L R Vaidya English

mihira

{%

m.

%}

1.

The

sun,

मयि

तावन्मिहिरोऽपि

निर्दयोऽभूत्

Bh.V.ii.34,

वदनकमलपरिशीलनमिलितमिहिरसमकुंडलशोभम्

Git.G.xi.

2.

the

moon

3.

wind,

air

4.

an

old

man.

Bhutasankhya Sanskrit

१२,

अर्क,

आदित्य,

इन,

उष्णांशु,

गण,

चक्र,

तपन,

तरणि,

तिग्मांशु,

तीक्ष्णांशु,

दिनकर,

दिननाथ,

दिनप,

दिनमणि,

दिनेश,

दिवाकर,

द्युमणि,

नर,

नृ,

ना,

पतङ्ग,

पूषन्,

प्रद्योतन,

भगण,

भानु,

भानुमत्,

भास्कर,

मण्डल,

मार्तण्ड,

मास,

मित्र,

मिहिर,

रवि,

राशि,

विवस्वत्,

व्यय,

शङ्कु,

सवितृ,

सूर्य,

हंस

Aufrecht Catalogus Catalogorum English

मिहिर

See

Varāhamihira.

Vṛddhamihira

astr.

quoted

twice

in

Kālamādhavīya.

Schmidt Nachtrage zum Sanskrit Worterbuch German

मिहिर

m.

*Wolke,

S

I,

544,

6.

Mahabharata English

Mihira

=

Sūrya

(

the

Sun

):

III,

191.

Amarakosha Sanskrit

मिहिर

पुं।

सूर्यः

समानार्थकाः

सूर,

सूर्य,

अर्यमन्,

आदित्य,

द्वादशात्मन्,

दिवाकर,

भास्कर,

अहस्कर,

ब्रध्न,

प्रभाकर,

विभाकर,

भास्वत्,

विवस्वत्,

सप्ताश्व,

हरिदश्व,

उष्णरश्मि,

विकर्तन,

अर्क,

मार्तण्ड,

मिहिर,

अरुण,

पूषन्,

द्युमणि,

तरणि,

मित्र,

चित्रभानु,

विरोचन,

विभावसु,

ग्रहपति,

त्विषाम्पति,

अहर्पति,

भानु,

हंस,

सहस्रांशु,

तपन,

सवितृ,

रवि,

पद्माक्ष,

तेजसांराशि,

छायानाथ,

तमिस्रहन्,

कर्मसाक्षिन्,

जगच्चक्षुस्,

लोकबन्धु,

त्रयीतनु,

प्रद्योतन,

दिनमणि,

खद्योत,

लोकबान्धव,

इन,

भग,

धामनिधि,

अंशुमालिन्,

अब्जिनीपति,

चण्डांशु,

क,

खग,

पतङ्ग,

तमोनुद्,

विश्वकर्मन्,

अद्रि,

हरि,

हेलि,

अवि,

अंशु,

तमोपह

1।3।29।2।4

भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः।

विकर्तनार्कमार्तण्डमिहिरारुणपूषणः॥

अवयव

==>

किरणः

पत्नी

==>

सूर्यपत्नी

सम्बन्धि2

==>

सूर्यपार्श्वस्थः

वैशिष्ट्यवत्

==>

प्रभा

सेवक

==>

सूर्यपार्श्वस्थः,

सूर्यसारथिः

पदार्थ-विभागः

नाम,

द्रव्यम्,

तेजः,

ग्रहः

Kalpadruma Sanskrit

मिहिरः,

पुंलिङ्गम्

(

मेहयति

सेचयति

मेघजलेन

भूमि-मिति

मिह

+

“इषिमदिमुदिखिदिच्छिदि-भिदिमन्दिचन्दितिमिमिहीति

।”

उणा०

।५२

इति

किरच्

)

सूर्य्यः

(

यथा,

मार्क-ण्डेये

१०७

।“भव

तिमिरासवपानमदात्भवति

विलोहितविग्रहात्

।मिहिर

!

विभासि

यतः

सुतरांत्रिभुवनभावनभानिकरैः

)अर्कवृक्षः

इत्यमरः

२९

वृद्धः

।इति

मेदिनीशब्दरत्नावल्यौ

रे,

२०४

मेघः

।इति

हेमचन्द्रः

११

वायुः

चन्द्रः

।इति

नानार्थरत्नमाला

विक्रमादित्यभूपस्यनवरत्नान्तर्गतरत्नविशेषः

यथा,

--“धन्वन्तरिक्षपणकामरसिंहशङ्कु-वेतालभट्टघटकर्परकालिदासाः

।ख्यातो

वराहमिहिरो

नृपतेः

सभायांरत्नानि

वै

वररुचिर्नव

विक्रमस्य

”इति

नवरत्नम्

Vachaspatyam Sanskrit

म(

मि

)हिर

पुंलिङ्गम्

मह--(

मिह--

)वा

किरच्

सूर्य्ये

त्रिका०

अर्कवृक्षे

मिहिर

पुंलिङ्गम्

मिह--किरच्

सूर्य्ये

अर्कवृक्षे

वृद्धे

मेदि०४

मेघे

हेमच०

वायौ,

चन्द्रे,

विक्रमादित्यसभास्थेनवरत्नमध्यस्थे

पण्डितभेदे

शब्दक०

तच्चिन्त्यम्

।“धन्वन्तरिक्षपणकामरसिंहशङ्कुवेतालभट्टघटकर्परकालि-दासः

ख्यातो

वराहमिहिरो

नृपतेः

सभायां

रत्नानि

वैवररुचिर्नवविक्रमस्य”

ज्योतिर्विदाभरणवाक्ये

वराहःमिहिराइवेत्येव

तत्र

समासे

वराहमिहिर

इत्येकः“वराहमिहिरात्मजेन

पृथुयशसा”

तत्पुत्रकृतषट्पञ्चा-शिकायामुक्तेः

द्वित्वे

वररुचिना

सह

दशसंख्यापत्तेश्च

Capeller German

मिहिर

Masculine.

Sonne.

Stchoupak French

मिहिर-

Masculine.

soleil.

°कुल-

Masculine.

Neuter.

d'un

roi.