Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

माहात्म्यम् (mAhAtmyam)

 
Apte English

माहात्म्यम्

[

māhātmyam

],

[

महात्मनो

भावः

ष्यञ्

]

Magnanimity,

noblemindedness,

greatness

गङ्गा

यस्या

विदुर्माहात्म्यम्

Uttararàmacharita.

4.5.

Majesty,

dignity,

exalted

position

अजानन्माहात्म्यं

पततु

शलभो

दीपदहने

Bh.

The

peculiar

virtue

of

any

divinity

or

sacred

shrine

or

a

work

giving

an

account

of

the

merits

of

such

divinities

or

shrines

as

देवीमाहात्म्य,

शनिमाहात्म्य

Et cætera.

Largeness,

hugeness

ते

दृष्ट्वा

देहमाहात्म्यं

कुम्भकर्णो$यमुत्थितः

भयार्ता

वानराः

Rāmāyana

6.71.7.

Apte Hindi Hindi

माहात्म्यम्

नपुंलिङ्गम्

-

-

"उदाराशयता,

महानुभावता"

माहात्म्यम्

नपुंलिङ्गम्

-

-

"ऐश्वर्यं,

महिमा,

उत्कृष्ट

पद"

माहात्म्यम्

नपुंलिङ्गम्

-

-

"किसी

इष्ट

देव

या

दिव्य

विभूति

के

गुण,

या

एसी

कृति

जिसमें

इस

प्रकार

के

देवी

देवताओं

के

गुणों

का

वर्णन

दिया

गया

हो

-जैसा

कि

देवीमाहात्म्य,

शनिमाहात्म्य

आदि।"

Wordnet Sanskrit

Synonyms

माहात्म्यम्,

कुलीनता,

आर्यता,

औदार्यम्,

महानुभावः,

अभिजात्यम्

(Noun)

महानतायाः

अवस्था

अथवा

भावः।

"गुरुजनानां

माहात्म्यस्य

सम्मानः

कर्तव्यः"।"

Synonyms

माहात्म्यम्,

महत्ता,

मूल्यम्,

गौरवम्,

गरिमा,

महात्म्यम्

(Noun)

तत्

तत्वं

यस्याधारेण

वस्तुनः

श्रेष्ठता

उपयोगिता

वर्धते

वा

न्यूनीभवति।

"ज्ञानस्य

माहात्म्यं

स्थाने

स्थाने

ज्ञायते।"

Synonyms

गरिमा,

गौरवम्,

महिमा,

माहात्म्यम्

(Noun)

महत्त्वपूर्णतायाः

वर्धनस्य

भावः।

"देशस्य

गरिमा

देशवासीनां

दायित्वम्।"

Synonyms

सम्मानम्,

प्रभावः,

माहात्म्यम्,

प्रतापः,

प्रतिष्ठा,

अनुभावः,

अनुभूतिः,

आयत्तिः,

आयतिः,

आस्पदम्,

इन्द्रता,

इन्द्रत्वम्,

गरिमान्,

गुरुता,

गुरुत्त्वम्,

तेजस्विता,

पक्तिः,

भगः

(Noun)

लोके

प्रसिद्धिः।

"जनः

तस्य

सम्मानं

करोति।"

Synonyms

माहात्म्यम्,

महात्मता,

महिमा,

महत्वम्,

उदारता,

औदार्यम्,

चित्तोदारता,

महेच्छा,

महानुभावः

(Noun)

महात्मनो

भावः।

"हिन्दीसाहित्ये

प्रेमचन्दस्य

माहात्म्यं

अन्यथा

कर्तुं

शक्यते।"

Tamil Tamil

மாஹாத்ம்யம்

:

மகிமை.