Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मालः (mAlaH)

 
Apte English

मालः

[

mālḥ

],

1

Name.

of

a

district

in

the

west

or

south-west

of

Bengal.

Name.

of

a

tribe

of

barbarians,

a

mountaineer.

Name.

of

Viṣṇu.

लम्

A

field.

A

high

ground,

rising

or

elevated

ground

(

मालमुन्नतभूतलम्

)

क्षेत्रमारुह्य

मालम्

Meghadūta (Bombay).

16

(

शैलप्रायमुन्नतस्थलम्

Malli.

).

A

wood

near

a

village.

Fraud,

deceit.

Compound.

-चक्रकम्

the

hip-joint.

-जातकम्

a

civet-cat.

Apte 1890 English

मालः

1

N.

of

a

district

in

the

west

or

south-west

of

Bengal.

2

N.

of

a

tribe

of

barbarians,

a

mountaineer.

3

N.

of

Viṣṇu.

लं

1

A

field.

2

A

high

ground,

rising

or

elevated

ground

(

मालमुन्नतभूतलं

)

क्षेत्रमारुह्य

मालं

Me.

16

(

शैलप्रायमुन्नतस्थलं

Malli.

).

3

A

wood

near

a

village.

4

Fraud,

deceit.

Comp.

चक्रकं

the

hip-joint.

Apte Hindi Hindi

मालः

पुंलिङ्गम्

-

-

बंगाल

के

पश्चिम

या

दक्षिण-पश्चिम

में

एक

जिले

का

नाम

मालः

पुंलिङ्गम्

-

-

"एक

बर्वर

जाति

का

नाम,

पहाड़ी"

मालः

पुंलिङ्गम्

-

-

विष्णु

का

नाम

Wordnet Sanskrit

Synonyms

पुरुषः,

नरः,

ना,

मनुष्यः,

मानुषः,

मानवः,

मनुजः,

जनः,

पुमान्,

मर्त्यः,

पूरुषः,

मनुः,

पञ्च़जनः,

मनुभूः,

पुंव्यक्तिः,

वीरः,

मालः,

वृधसानः,

वृधसानुः,

चर्षणिः,

भूस्पृक्

(Noun)

पुमान्

मानवजातीयः।

"द्विधा

कृत्वात्मनो

देहम्

अर्द्धेन

पुरुषोऽभवत्।

अर्द्धेन

नारी

तस्यां

विराजम्

असृजत्

प्रभुः।"

Synonyms

मालः

(Noun)

एका

जातिः

"मालस्य

उल्लेखः

महाभारते

वर्तते"

Kalpadruma Sanskrit

मालः,

पुंलिङ्गम्

(

मातीति

मा

+

रन्

रस्य

लत्वम्

)जातिविशेषः

इति

मेदिनी

ले,

४५

चम्लेच्छजातिः

यथा,

--“माला

भिल्लाः

किराताश्च

सर्व्वेऽपि

म्लेच्छजातयः

”(

यथा,

महाभारते

३९

।“तत्रेमे

कुरुपाञ्चालाः

शाल्वा

माद्रेयजाङ्गलाः

।शूरसेनाः

पुलिन्दाश्च

योधा

मालास्तथैव

)जनः

इति

हेमचन्द्रः

५९८

देश-विशेषः

मेदिनीपुरप्रदेशे

मालभूमित्वेनख्यातः

विष्णुः

यथा,

--‘मां

लक्ष्मीं

लातीति

मालो

विष्णुः

तं

अत-तीति

मालती

।’इति

मालतीशब्दटीकायां

भरतः