Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मारुण्डः (mAruNDaH)

 
Apte English

मारुण्डः

[

māruṇḍḥ

],

1

A

serpent's

egg.

Cow-dung.

A

way,

road.

A

place

covered

with

cowdung.

Apte Hindi Hindi

मारुण्डः

पुंलिङ्गम्

-

-

साँप

का

अण्डा

मारुण्डः

पुंलिङ्गम्

-

-

गोबर

मारुण्डः

पुंलिङ्गम्

-

-

"पथ,

मार्ग,

सड़क"

Wordnet Sanskrit

Synonyms

मार्गः,

पन्थाः,

अयनम्,

वर्त्म,

सृतिः,

पद्या,

वर्तनिः,

शरणिः,

पद्धती,

वर्तनिः,

अध्वा,

वीथिः,

सरणिः,

पद्धतिः,

पदविः,

पदवी,

पद्वा,

पित्सलम्,

प्रचरः,

प्रपथः,

माचः,

माथः,

मारुण्डः,

रन्तुः,

वहः,

प्रपाथ

पेण्डः,

अमनिः,

इतम्,

एमा,

एवा,

गन्तुः

(Noun)

येन

गत्वा

गन्तव्यं

प्राप्यते।

"विमानस्यापि

विशिष्टः

मार्गः

अस्ति।"

Kalpadruma Sanskrit

मारुण्डः,

पुंलिङ्गम्

सर्पाण्डः

पन्थाः

गोमयमण्डलम्

।इति

मेदिनी

डे,

३५