Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मायावती (mAyAvatI)

 
Monier Williams Cologne English

माया॑—वती

(

अती

),

feminine.

a

partic.

magical

an

personified,

kathāsaritsāgara

nalopākhyāna

of

the

wife

of

Pradyumna,

harivaṃśa

purāṇa

(

confer, compare.

-देवी

)

of

the

wife

of

a

Vidyā-dhara,

kathāsaritsāgara

of

a

princess,

ib.

of

an

authoress

of

certain

magical

incantations,

Catalogue(s)

Apte Hindi Hindi

मायावती

स्त्रीलिङ्गम्

-

-

प्रद्युम्न

की

पत्नी

का

नाम

Shabdartha Kaustubha Kannada

मायावती

पदविभागः

स्त्रीलिङ्गः

निष्पत्तिः

स्त्रियां

"ङीप्"

(

४-१-६

)

मायावती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕಾಮನ

ಪತ್ನಿ

/ರತಿ

विस्तारः

"एष

ते

तनयः

सुभ्रु

हत्वा

शम्बरमागतः

हतो

येनाभवद्बालो

भवत्याः

सूतिकागृहात्

इयं

मायावती

भार्या

तनयस्यास्य

ते

सती

॥"

-

विष्णुपु०

मायावती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಶಂಬರಾಸುರನ

ಹೆಂಡತಿ

Wordnet Sanskrit

Synonyms

मायावती

(Noun)

एका

आसुरी।

"मायावत्याः

वर्णनं

पुराणेषु

अस्ति।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Purana English

मायावती

/

MĀYĀVATĪ.

An

incarnation

of

Ratidevī.

An

asura

named

śambara

made

her

his

wife.

But

pradyumna,

son

of

kṛṣṇa,

carried

her

away

to

dvārakā.

(

See

under

pradyumna

).

Kalpadruma Sanskrit

मायावती,

स्त्रीलिङ्गम्

(

मायास्यास्तीति

माया

+मतुप्

मस्य

वः

उगित्त्वान्

ङीप्

)

रतिः

।कामपत्नी

इति

जटाधरः

तस्या

नामकारणंयथा,

--श्रीपराशर

उवाच

।“एतस्मिन्नन्तरे

प्राप्तः

सह

कृष्णेन

नारदः

।अन्तःपुरचरीं

देवीं

रुक्मिणीं

प्राह

हर्षयन्

एष

ते

तनयः

सुभ्रु

!

हत्वा

शम्बरमागतः

।हृतो

येनाभवद्बालो

भवत्याः

सूतिकागृहात्

इयं

मायावती

भार्य्या

तनयस्यास्य

ते

सती

।शम्बरस्य

भार्य्येयं

श्रूयतामत्र

कारणम्

मन्मथे

तु

गते

नाशं

तदुद्भवपरायणा

।शम्बरं

मोहयामास

मायारूपेण

रूपिणी

व्यवायाद्युपभोगेषु

रूपं

मायामयं

शुभम्

।दर्शयामास

दैत्यस्य

तस्येयं

मदिरेक्षणा

”इति

विष्णुपुराणे

अंशे

२७

अध्यायः

(

विद्याधरीविशेषः

यथा,

कथासरित्सागरे

।१३

३५

।“अहं

मायावती

नाम

राजन्

!

विद्याधराङ्गना

।इयन्तं

कालमभवं

शापदोषेण

हस्तिनी

”राजकन्याविशेषः

यथात्रैव

११२

११२

।“अभून्मलयसिंहाख्यो

राजा

राजगृहे

पुरा

।तस्य

मायावतीत्यासीद्रूपेणाप्रतिमा

सुता

)