Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मान् (mAn)

 
Shabda Sagara English

मान्

r.

1st

cl.

(

मीमांसते

)

To

investigate,

to

seek

or

desire

knowledge.

r.

1st

and

10th

cls.

(

मानति

मानयति-ते

)

To

respect,

to

revere,

to

wor-

ship.

With

अप

or

अव

prefixed,

to

treat

with

disrespect.

Yates English

मान्

मीमांसिते

1.

d.

To

investigate

(

कि

)

मानति

मानयति

to

10.

a.

To

respect,

to

worship.

With

अप

or

अव

to

disrespect,

disgrace.

Apte English

मान्

[

mān

],

I.

1

Ā.

(

मीमांसते

Equal or equivalent to, same as.

Desiderative.

of

मन्

quod vide, which see.

)

-II.

I

Parasmaipada.

,

1

Ubhayapada (Parasmai. and Atmane.)

Equal or equivalent to, same as.

Causal.

of

मन्

quod vide, which see.

Apte 1890 English

मान्

{vI.v}

{c1c}

A.

(

मीमांसते

=

desid.

of

मन्

q.

v.

).

{vII.v}

{c1c}

P.,

{c10c}

U.

=

Caus.

of

मन्

q.

v.

Monier Williams Cologne English

मान्

class.

1.

10.

Parasmai-pada.

मानति,

मानयति,

to

honour,

respect,

dhātupāṭha

xxxiv,

36

(

confer, compare.

मन्,

of

which

मानयति

is

the

Causal.

)

Monier Williams 1872 English

मान्

मान्

(

connected

with

rt.

मन्

),

cl.

1.

P.

मानति,

&c.,

to

honour,

respect,

revere,

worship

cl.

10.

P.

मानयति,

&c.

(

pro-

perly

Caus.

of

rt.

मन्

),

to

honour,

&c.

Benfey English

मान्

मान्,

i.

10

(

properly

Caus.

of

मन्,

q.

cf.

),

and

i.

1,

Par.

To

honour.

Apte Hindi Hindi

मान्

भ्वा*

आ*

‘मन्’

का

इच्छा*

=

मीमांसते

-

मान्

"भ्वा*

पर*,

चुरा*

उभ*

=

‘मन्’

का

प्रेर*"

-

L R Vaidya English

mAn

{%

(

I

)

vt.

1A

(

pres.

मीमांसते

)

%}

See

the

desid.

of

मन्.

mAn

{%

(

II

)

vt.

1P,

10U

(

pres.

मानति,

मानयति-ते

)

%}

See

the

caus.

of

मन्.

Bopp Latin

1.

मान्

1.

P.

(

पूजायाम्

K.

अर्चे

V.

)

honorare,

colere.

--

1.

A.

(

पूजायाम्

K.

विचारे

अर्चे

V.

)

honorare,

co-

gitare,

deliberare,

perpendere

Desid.

मीमांसे

1

)

per-

pendere,

considerare.

MAN.

4.

224.:

मीमांसित्वो

ऽभ-

यम्.

2

)

comperire.

MAH.

1.

3878.:

तत्

सर्वम्

एव

पु-

त्रस्

ते

मीमांसेत.

Cf.

मन्.

2.

मान्

10.

P.

(

fortasse

Denom.

a

मान

honor

)

honorare,

colere.

N.

12.

24.:

मानयसि

माम्

आर्य

रुद-

तीम्

MAH.

1.

4467.:

यथार्हम्

मानयामास

पौरजानप-

दान्

अपि

R.

Schl.

I.

38.

8.:

शैलेन्द्रसुता

मानयिष्यति

तं

सुतम्.

--

मान्य

honorandus,

venerandus.

SA.

51.

Cf.

मन्.

c.

सम्

i.

q.

simpl.

सम्मानित

honoratus.

DR.

3.

8.

Kridanta Forms Sanskrit

मान्

(

मा꣡नँ॒

पूजायाम्

-

भ्वादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानितुम्

तव्य →

मानितव्यः

-

मानितव्या

तृच् →

मानिता

-

मानित्री

क्त्वा →

मानित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानमानः

-

मानमाना

मा

(

मा॒

माने

-

अदादिः

-

अनिट्

)

ल्युट् →

मानम्

अनीयर् →

मानीयः

-

मानीया

ण्वुल् →

मायकः

-

मायिका

तुमुँन् →

मातुम्

तव्य →

मातव्यः

-

मातव्या

तृच् →

माता

-

मात्री

क्त्वा →

मित्वा

ल्यप् →

प्रमाय

क्तवतुँ →

मितवान्

-

मितवती

क्त →

मितः

-

मिता

शतृँ →

मान्

-

मान्ती

/

माती

मान्

(

मा꣡नँ॒

स्तम्भे

इत्येके

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

तव्य →

मानयितव्यः

-

मानयितव्या

तृच् →

मानयिता

-

मानयित्री

क्त्वा →

मानयित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानयमानः

-

मानयमाना

मान्

(

मा꣡नँ꣡

पूजायाम्

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

/

मानितुम्

तव्य →

मानयितव्यः

/

मानितव्यः

-

मानयितव्या

/

मानितव्या

तृच् →

मानयिता

/

मानिता

-

मानयित्री

/

मानित्री

क्त्वा →

मानयित्वा

/

मानित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शतृँ →

मानयन्

/

मानन्

-

मानयन्ती

/

मानन्ती

शानच् →

मानयमानः

/

मानमानः

-

मानयमाना

/

मानमाना

Dhatu Pata (Krishnacharya) Sanskrit

धातुः →

मान्

मूलधातुः →

मान

धात्वर्थः →

पूजायाम्

गणः →

भ्वादिः

कर्मकत्वं →

सकर्मकः

इट्त्वं →

सेट्

उपग्रहः →

आत्मनेपदी

रूपम् →

मीमांसते

अनुबन्धादिविशेषः →

नित्यसन्नन्तः

धातुः →

मान्

मूलधातुः →

मान

धात्वर्थः →

पूजायाम्

गणः →

चुरादिः

कर्मकत्वं →

सकर्मकः

इट्त्वं →

सेट्

उपग्रहः →

उभयपदी

रूपम् →

मानयति-ते

अनुबन्धादिविशेषः →

आधृषीयः

धातुः →

मान्

मूलधातुः →

मान

धात्वर्थः →

स्तम्भे

गणः →

चुरादिः

कर्मकत्वं →

सकर्मकः

इट्त्वं →

सेट्

उपग्रहः →

आत्मनेपदी

रूपम् →

मानयते

अनुबन्धादिविशेषः →

आकुस्मीयः