Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मानुषः (mAnuSaH)

 
Apte Hindi Hindi

मानुषः

पुंलिङ्गम्

-

-

"मनुष्य,

मानव,

इन्सान"

मानुषः

पुंलिङ्गम्

-

-

"मिथुन,

कन्या

और

तुला

राशियों

का

विशेषण"

Wordnet Sanskrit

Synonyms

मानवः,

मनुष्यः,

मानुषः,

नरः,

मर्त्यः

(Noun)

सः

द्विपदः

यः

बुद्धेः

कारणात्

प्राणिषु

श्रेष्ठः

अस्ति।

"मानवः

बुद्धेः

कारणात्

प्राणिषु

श्रेष्ठः

अस्ति।

"

Synonyms

पुरुषः,

नरः,

ना,

मनुष्यः,

मानुषः,

मानवः,

मनुजः,

जनः,

पुमान्,

मर्त्यः,

पूरुषः,

मनुः,

पञ्च़जनः,

मनुभूः,

पुंव्यक्तिः,

वीरः,

मालः,

वृधसानः,

वृधसानुः,

चर्षणिः,

भूस्पृक्

(Noun)

पुमान्

मानवजातीयः।

"द्विधा

कृत्वात्मनो

देहम्

अर्द्धेन

पुरुषोऽभवत्।

अर्द्धेन

नारी

तस्यां

विराजम्

असृजत्

प्रभुः।"

Synonyms

मानुषः

(Noun)

चिह्नविशेषः

"कन्यातुलामिथुनानां

राशीणां

चिह्नं

मानुषः

इति

कथ्यते"

Synonyms

मानुषः

(Noun)

एकं

स्थानम्

"मानुषस्य

उल्लेखः

कोशे

वर्तते"

Kalpadruma Sanskrit

मानुषः,

पुंलिङ्गम्

(

मनोर्जातः

मनु

+

“मनोर्जाता-वञ्

यतौ

षुक्

।”

१६१

इत्यञ्षुगागमश्च

)

मनुष्यः

इत्यमरः

(

यथा,

मनौ

२८४

।“चिकित्सकानां

सर्व्वेषां

मिथ्याप्रचरतां

दमः

।अमानुषेषु

प्रथमो

मानुषेषु

तु

मध्यमः

”मनुष्यस्येदम्

अण्

मनुष्यसम्बन्धिनि,

त्रि

।यथा,

महाभारते

१३

२०

।“अकृत्वा

मानुषं

कर्म्म

यो

दैवमनुवर्त्तते

।वृथा

श्राम्यति

संप्राप्य

पतिं

क्लीवमिवाङ्गना

)