Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मानवी (mAnavI)

 
Monier Williams Cologne English

मानवी॑

(

),

feminine.

a

daughter

of

man,

a

woman,

ṛg-veda

et cetera.

et cetera.

Jasminum

Auriculatum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

a

Vidyā-devī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

a

goddess

(

executing

the

commands

of

the

11th

Arhat

of

the

present

Avasarpiṇī

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

a

river,

mahābhārata

(

v.l.

तान्ससी

)

plural number.

nalopākhyāna

of

partic.

verses,

gautama-dharma-śāstra

Macdonell English

मानवी

mānav-ī́,

Feminine.

daughter

of

men,

human

🞄female

daughter

of

Manu:

Plural

N.

of

certain

🞄verses

-īya,

Adjective.

derived

from

Manu

Neuter.

kind

🞄of

penance.

Hindi Hindi

(

विशे

)

मानव

द्वारा

किया

Apte Hindi Hindi

मानवी

स्त्रीलिङ्गम्

-

मनोरपत्यम्

अण्

"मनु

से

संबंध

रखने

वाला,

या

मनु

के

वंश

में

उत्पन्न"

मानवी

स्त्रीलिङ्गम्

-

-

मानवसंबंधी

Shabdartha Kaustubha Kannada

मानवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮನುಷ್ಯಜಾತಿಯ

ಹೆಂಗಸು

प्रयोगाः

"दिवौकसं

कामयते

मानवी

नवीनम्श्रावि

तवाननादिदम्"

उल्लेखाः

नैष०

९-४१

मानवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮನುಷ್ಯ

ಜಾತಿಯ

ಹೆಂಗಸು

मानवी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮೊಲ್ಲೆ

ಗಿಡ

विस्तारः

"यूथिकायां

मनोज्वाला

मानवी

"

-

वैज०

L R Vaidya English

mAnava

{%

(

I

)

a.

(

f.

वी

)

%}

Descended

from

Manu,

relating

to

Manu,

M.xii.107.

Wordnet Sanskrit

Synonyms

मानवी

(Noun)

मनोः

कन्या।

"मानव्याः

वर्णनं

पुराणे

प्राप्यते।"

Synonyms

स्त्री,

नारी,

नरी,

मानुषी,

मनुषी,

मानवी,

ललना,

ललिता,

रमणी,

रामा,

वनिता,

प्रिया,

महिला,

योषा,

योषिता,

योषित्,

योषीत्,

वधूः,

भरण्या,

महेला,

महेलिका,

मानिनी,

वामा,

अङ्गना,

अबला,

कामिनी,

जनिः,

जनी,

जोषा,

जोषिता,

जोषित्,

धनिका,

परिगृह्या,

प्रमदा,

प्रतीपदर्शिनी,

विलासिनी,

सिन्दूरतिलका,

सीमन्तिनी,

सुभ्रूः,

शर्वरी

(Noun)

मनुष्यजातीयानां

स्त्री-पुंरूपीययोः

प्रभेदद्वययोः

प्रथमा

या

प्रजननक्षमा

अस्ति।

"अधुना

विविधेषु

क्षेत्रेषु

स्त्रीणाम्

आधिपत्यम्

वर्तते।

"

Mahabharata English

Mānavī^1

(

III,

16637

),

v.

Mālavī.

Mānavī^2,

a

river.

§

574

(

Jambūkh.

):

VI,

9,

339

(

only

B.,

C.

has

Tāmasī

).

Purana English

मानवी

/

MĀNAVĪ.

A

prominent

river

of

ancient

india.

(

Śloka

32,

Chapter

9,

bhīṣma

parva

).

Vedic Reference English

Mānavī,

‘descendant

of

Manu,

is

the

patronymic

of

the

mythical

Iḍā

(

‘oblation’

)

in

the

Śatapatha

Brāhmaṇa,

^1

and

of

a

woman

named

Parśu

in

the

Rigveda.^2

1

)

i.

8,

1,

26

Taittirīya

Saṃhitā,

ii.

6,

7,

3.

2

)

x.

86,

23.

Kalpadruma Sanskrit

मानवी,

स्त्रीलिङ्गम्

(

मानव

+

स्त्रीत्वात्

ङीप्

)

मनुष्य-स्त्रीजातिः

तत्पर्य्यायः

मानुष्यी

मानुषी

३नारी

इति

शब्दरत्नावली

(

यथा,

नैषधे

४१

।“दिवौकसं

कामयत

मानवीनवीनमश्रावि

तवाननादिदम्

।”

)शासनदेवताविशेषः

इति

हेमचन्द्रः

४५

स्वायम्भुवमनुकन्या

इति

महाभारतम्

(

यथा,

भागवते

२३

।“स

वै

देवर्षिवर्य्यस्तां

मानवीं

समनुव्रताम्

।”

)