Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मानवः (mAnavaH)

 
Hindi Hindi

एक

आदमी

Apte Hindi Hindi

मानवः

पुंलिङ्गम्

-

-

"मनुष्य,

आदमी,

इन्सान"

मानवः

पुंलिङ्गम्

-

-

मनु्ष्यजाती

ब*

व*

Wordnet Sanskrit

Synonyms

मानवः,

मनुष्यः,

मानुषः,

नरः,

मर्त्यः

(Noun)

सः

द्विपदः

यः

बुद्धेः

कारणात्

प्राणिषु

श्रेष्ठः

अस्ति।

"मानवः

बुद्धेः

कारणात्

प्राणिषु

श्रेष्ठः

अस्ति।

"

Synonyms

पुरुषः,

नरः,

ना,

मनुष्यः,

मानुषः,

मानवः,

मनुजः,

जनः,

पुमान्,

मर्त्यः,

पूरुषः,

मनुः,

पञ्च़जनः,

मनुभूः,

पुंव्यक्तिः,

वीरः,

मालः,

वृधसानः,

वृधसानुः,

चर्षणिः,

भूस्पृक्

(Noun)

पुमान्

मानवजातीयः।

"द्विधा

कृत्वात्मनो

देहम्

अर्द्धेन

पुरुषोऽभवत्।

अर्द्धेन

नारी

तस्यां

विराजम्

असृजत्

प्रभुः।"

Synonyms

मानवः

(Noun)

एकः

वर्षः

"मानवस्य

उल्लेखः

कोशे

वर्तते"

Synonyms

मानवः

(Noun)

मनोः

ग्रन्थः

"मानवः

वसिष्ठेन

परिगणितः"

Synonyms

मानवः

(Noun)

वेदस्य

एका

शाखा

"मानवः

इति

कृष्णयजुर्वेदस्य

एका

शाखा

वर्तते"

Synonyms

मानवः

(Noun)

एकः

कल्पः

"मानवस्य

उल्लेखः

वायुपुराणे

वर्तते"

Tamil Tamil

மானவ:

:

மானுஷ:

=

மனிதன்.

Kalpadruma Sanskrit

मानवः,

पुंलिङ्गम्

(

मनोरपत्यम्

मनोर्गोत्रापत्यं

वापुमान्

मनु

+

अण्

)

मनोरपत्यम्

मनुष्यः

।इत्यमरः

(

यथा,

महाभारते

।१

७५

१२

--

१३

।“मनोर्वंशो

मानवानां

ततोऽयं

प्रथितोऽभवत्

।ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु

मानवाः

)बालः

इति

शब्दरत्नावली

(

मनुना

प्रोक्तम्

।मनु

+

अण्

उपपुराणविशेषः

यथा,

देवी-भागवते

१३

--

१४

।“सनत्कुमारं

प्रथमं

नारसिंहं

ततः

परम्

।नारदीयं

शिवञ्चैव

दौर्वाससमनूत्तमम्

।कापिलं

मानवञ्चैव

तथा

चौशनसं

स्मृतम्

)