Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मानयित्री (mAnayitrI)

 
Shabdartha Kaustubha Kannada

मानयित्री

पदविभागः

स्त्रीलिङ्गः

निष्पत्तिः

स्त्रियां

"ङीप्"

(

४-१-५

)

Kridanta Forms Sanskrit

मन्

(

मा꣡नँ॒

स्तम्भे

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

तव्य →

मानयितव्यः

-

मानयितव्या

तृच् →

मानयिता

-

मानयित्री

क्त्वा →

मानयित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानयमानः

-

मानयमाना

मान्

(

मा꣡नँ॒

स्तम्भे

इत्येके

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

तव्य →

मानयितव्यः

-

मानयितव्या

तृच् →

मानयिता

-

मानयित्री

क्त्वा →

मानयित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानयमानः

-

मानयमाना

मान्

(

मा꣡नँ꣡

पूजायाम्

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

/

मानितुम्

तव्य →

मानयितव्यः

/

मानितव्यः

-

मानयितव्या

/

मानितव्या

तृच् →

मानयिता

/

मानिता

-

मानयित्री

/

मानित्री

क्त्वा →

मानयित्वा

/

मानित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शतृँ →

मानयन्

/

मानन्

-

मानयन्ती

/

मानन्ती

शानच् →

मानयमानः

/

मानमानः

-

मानयमाना

/

मानमाना