Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मानयितव्य (mAnayitavya)

 
Capeller Eng English

मानयितव्य

adjective

=

माननीय.

Monier Williams Cologne English

मानयितव्य

Masculine, Feminine, Neuter

to

be

honoured,

deserving

honour

or

respect,

mahābhārata

Monier Williams 1872 English

मानयितव्य,

अस्,

आ,

अम्,

to

be

honoured

or

respected,

deserving

honour.

Kridanta Forms Sanskrit

मन्

(

मा꣡नँ॒

स्तम्भे

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

तव्य →

मानयितव्यः

-

मानयितव्या

तृच् →

मानयिता

-

मानयित्री

क्त्वा →

मानयित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानयमानः

-

मानयमाना

मान्

(

मा꣡नँ॒

स्तम्भे

इत्येके

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

तव्य →

मानयितव्यः

-

मानयितव्या

तृच् →

मानयिता

-

मानयित्री

क्त्वा →

मानयित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानयमानः

-

मानयमाना

Capeller German

मानयितव्य

zu

ehren,

zu

berücksichtigen.

Stchoupak French

मानयितव्य-

a.

v.

qu'il

faut

honorer.