Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

माननीया (mAnanIyA)

 
L R Vaidya English

mAnanIya

{%

a.

(

f.

या

)

%}

Worthy

of

honour,

deserving

respect,

(

with

a

gen.

),

माननीयो

मनीषिणाम्

R.i.11.

Kridanta Forms Sanskrit

मान्

(

मा꣡नँ॒

पूजायाम्

-

भ्वादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानितुम्

तव्य →

मानितव्यः

-

मानितव्या

तृच् →

मानिता

-

मानित्री

क्त्वा →

मानित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानमानः

-

मानमाना

मन्

(

मा꣡नँ॒

स्तम्भे

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

तव्य →

मानयितव्यः

-

मानयितव्या

तृच् →

मानयिता

-

मानयित्री

क्त्वा →

मानयित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानयमानः

-

मानयमाना

मान्

(

मा꣡नँ॒

स्तम्भे

इत्येके

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

तव्य →

मानयितव्यः

-

मानयितव्या

तृच् →

मानयिता

-

मानयित्री

क्त्वा →

मानयित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानयमानः

-

मानयमाना

मान्

(

मा꣡नँ꣡

पूजायाम्

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

/

मानितुम्

तव्य →

मानयितव्यः

/

मानितव्यः

-

मानयितव्या

/

मानितव्या

तृच् →

मानयिता

/

मानिता

-

मानयित्री

/

मानित्री

क्त्वा →

मानयित्वा

/

मानित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शतृँ →

मानयन्

/

मानन्

-

मानयन्ती

/

मानन्ती

शानच् →

मानयमानः

/

मानमानः

-

मानयमाना

/

मानमाना