Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

माननीय (mAnanIya)

 
Shabda Sagara English

माननीय

Masculine, Feminine, Neuter

(

-यः-या-यं

)

To

be

respected

or

revered.

Etymology

मान

to

respect,

अनीयर्

Affix.

Capeller Eng English

माननीय

adjective

to

be

revered

or

honoured.

Yates English

माननीय

(

यः-या-यं

)

a.

That

should

be

revered

or

regarded.

Spoken Sanskrit English

माननीय

-

mAnanIya

-

Adjective

-

fittobehonoured

माननीय

-

mAnanIya

-

Adjective

-

deserving

honour

from

माननीय

-

mAnanIya

-

Adjective

-

to

be

honoured

माननीय

-

mAnanIya

-

Masculine

-

honourable

man

माननीय

प्रधान

मन्त्रिन्

-

mAnanIya

pradhAna

mantrin

-

Masculine

-

The

Honourable

Prime

Minister

Wilson English

माननीय

Masculine, Feminine, Neuter

(

-यः-या-यं

)

To

be

respected

or

revered.

Etymology

मान

to

respect,

अनीयर्

Affix.

Apte English

माननीय

[

mānanīya

],

Adjective.

Fit

to

be

honoured,

worthy

of

honour,

deserving

to

be

honoured

(

with

Genitive.

)

मेनां

मुनीनामपि

माननीयाम्

Kumârasambhava (Bombay).

1.18

Raghuvamsa (Bombay).

1.11.

Apte 1890 English

माननीय

a.

Fit

to

be

honoured,

worthy

of

honour,

deserving

to

be

honoured

(

with

gen

)

मेनां

मुनीनामपि

माननीयां

Ku.

1.

18

R.

1.

11.

Monier Williams Cologne English

माननीय

Masculine, Feminine, Neuter

to

be

honoured,

deserving

honour

from

(

genitive case.

),

kāvya literature

purāṇa

rājataraṃgiṇī

माननीय

masculine gender.

an

honourable

man,

kādambarī

Monier Williams 1872 English

माननीय,

अस्,

आ,

अम्,

to

be

honoured,

deserving

honour

from

any

one

(

with

gen.

).

Apte Hindi Hindi

माननीय

वि*

-

मान्

+

अनीयर्

"सम्मान

के

योग्य,

आदरणीय,

प्रतिष्ठित

होने

का

अधिकारी

(

संबं

के

साथ

)

"

Shabdartha Kaustubha Kannada

माननीय

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಪೂಜ್ಯನಾದ

/ಪೂಜಿಸಲು

ಅರ್ಹನಾದ

माननीय

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಪೂಜಿಸಲ್ಪಡುವ

माननीय

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಗೌರವಿಸಬೇಕಾದ

निष्पत्तिः

मान

(

पूजायाम्

)

-

"अनीयर्"

(

३-१-९६

)

प्रयोगाः

"वैवस्वतो

मनुर्नाम

माननीयो

मनीषिणाम्"

उल्लेखाः

रघु०

१-११

L R Vaidya English

mAnanIya

{%

a.

(

f.

या

)

%}

Worthy

of

honour,

deserving

respect,

(

with

a

gen.

),

माननीयो

मनीषिणाम्

R.i.11.

Kridanta Forms Sanskrit

मान्

(

मा꣡नँ॒

पूजायाम्

-

भ्वादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानितुम्

तव्य →

मानितव्यः

-

मानितव्या

तृच् →

मानिता

-

मानित्री

क्त्वा →

मानित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानमानः

-

मानमाना

मन्

(

मा꣡नँ॒

स्तम्भे

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

तव्य →

मानयितव्यः

-

मानयितव्या

तृच् →

मानयिता

-

मानयित्री

क्त्वा →

मानयित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानयमानः

-

मानयमाना

मान्

(

मा꣡नँ॒

स्तम्भे

इत्येके

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

तव्य →

मानयितव्यः

-

मानयितव्या

तृच् →

मानयिता

-

मानयित्री

क्त्वा →

मानयित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानयमानः

-

मानयमाना

मान्

(

मा꣡नँ꣡

पूजायाम्

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

/

मानितुम्

तव्य →

मानयितव्यः

/

मानितव्यः

-

मानयितव्या

/

मानितव्या

तृच् →

मानयिता

/

मानिता

-

मानयित्री

/

मानित्री

क्त्वा →

मानयित्वा

/

मानित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शतृँ →

मानयन्

/

मानन्

-

मानयन्ती

/

मानन्ती

शानच् →

मानयमानः

/

मानमानः

-

मानयमाना

/

मानमाना

Wordnet Sanskrit

Synonyms

आदरणीय,

सम्माननीय,

समादरणीय,

सम्मान्य,

मान्य,

माननीय,

आर्य,

मारिष

(Adjective)

यः

मानम्

अर्हति।

"महात्मा

गान्धी

मान्यः

पुरुषः

आसीत्।"

Synonyms

प्रतिष्ठित,

अग्रगण्य,

गणमान्य,

मान्य,

माननीय,

गौरवान्वित

(Adjective)

येन

प्रतिष्ठा

लब्धा।

"पण्डित

महेशः

स्वस्य

क्षेत्रे

प्रतिष्ठितः

व्यक्तिः

अस्ति।"

Kalpadruma Sanskrit

माननीयं,

त्रि,

(

मान्यते

पूज्यत

इति

मान

+अनीयर्

)

मान्यम्

यथा,

--“मानो

मान्योऽसि

वृक्षेषु

माननीयः

सुरा-सुरैः

।स्नापयामि

महादेवीं

मानं

देहि

गृहे

मम

”इति

दुर्गोत्सवपद्धतिः

Capeller German

माननीय

zu

ehren,

ehrenwert.