Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मानन (mAnana)

 
Shabda Sagara English

मानन

nf.

(

-नं-ना

)

Honouring,

paying

respect.

Capeller Eng English

मानन

neuter

°ना

feminine

veneration,

reverence.

Spoken Sanskrit English

मानन

-

mAnana

-

Neuter

-

respecting

मानन

-

mAnana

-

Neuter

-

honouring

मानन

-

mAnana

-

Adjective

-

consisting

of

realgar

or

red

arsenic

मानन

-

mAnana

-

Adjective

-

serving

as

a

token

of

respect

मानन

-

mAnana

-

Feminine

-

paying

honour

मानन

-

mAnana

-

Neuter

-

showing

respect

मानन

mAnana

Neuter

respecting

पूजक

pUjaka

Adjective

respecting

अपेक्षिन्

apekSin

Adjective

respecting

आश्रित

Azrita

Adjective

respecting

अनादृत्य

anAdRtya

Indeclinable

without

respecting

[

regardless

]

निर्नमस्कार

nirnamaskAra

Adjective

not

respecting

any

one

पुरुषानृत

puruSAnRta

Neuter

falsehood

respecting

men

सीमाविवादधर्म

sImAvivAdadharma

Masculine

law

respecting

disputes

about

boundaries

मन्त्रश्रुत्य

mantrazrutya

Neuter

tradition

respecting

the

correct

use

of

sacred

texts

Apte English

माननम्

[

mānanam

]

ना

[

],

ना

1

Honouring,

respecting

अश्विनोर्माननार्थं

हि

सर्वलोकपितामहः

Rāmāyana

5.6.2.

Killing

भवतो$भिमनाः

समीहते

सरुषः

कर्तुमुपेत्य

माननाम्

Sisupâlavadha.

16.2.

Apte 1890 English

माननं

ना

1

Honouring,

respecting.

2

Killing

Śi.

16.

2.

Monier Williams Cologne English

मानन

a

Masculine, Feminine, Neuter

(

from.

Causal.

)

honouring,

serving

as

a

token

of

respect,

nirukta, by yāska

मानन

neuter gender.

and

f(

).

paying

honour,

showing

respect,

mahābhārata

kāvya literature

et cetera.

मानन

b

माननीय

et cetera.

See

col.

2.

Monier Williams 1872 English

मानन,

अस्,

ई,

अम्

(

fr.

Caus.

of

rt.

मन्

),

honouring,

serving

as

a

honorarium

or

token

of

respect

(

आ,

अम्

),

f.

n.

the

act

of

honouring,

paying

honour,

showing

respect.

मानन

मानन,

&c.

See

col.

1.

Macdonell English

मानन

mān-ana,

Neuter.

(

rare

),

ā,

Feminine.

showing

of

🞄honour

or

respect

-anīya,

fp.

to

be

honoured,

🞄deserving

to

be

honoured

by

(

g.

)

Masculine.

honourable

🞄man.

Apte Hindi Hindi

माननम्

स्त्रीलिङ्गम्

-

मान्

+

ल्युट्

"सम्मान

करना,

आदर

करना"

माननम्

स्त्रीलिङ्गम्

-

मान्

+

ल्युट्

हत्या

Shabdartha Kaustubha Kannada

मानन

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಗೌರವಿಸುವುದು

/ಸತ್ಕರಿಸುವುದು

निष्पत्तिः

मान

(

पूजायाम्

)

-

"ल्युट्"

९३-३-११५

)

मानन

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಹಿಂಸಿಸುವುದು

/ಪೀಡಿಸುವುದು

/ಚಿತ್ರಹಿಂಸೆ

ಕೊಡುವುದು

निष्पत्तिः

मन

(

स्तम्भे

)

+

णिच्

-

"ल्युट्"

(

३-३-११५

)

L R Vaidya English

mAnana

{%

n.

%}

Honouring,

paying

respect.

Kridanta Forms Sanskrit

मान्

(

मा꣡नँ॒

पूजायाम्

-

भ्वादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानितुम्

तव्य →

मानितव्यः

-

मानितव्या

तृच् →

मानिता

-

मानित्री

क्त्वा →

मानित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानमानः

-

मानमाना

मन्

(

मा꣡नँ॒

स्तम्भे

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

तव्य →

मानयितव्यः

-

मानयितव्या

तृच् →

मानयिता

-

मानयित्री

क्त्वा →

मानयित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानयमानः

-

मानयमाना

मान्

(

मा꣡नँ॒

स्तम्भे

इत्येके

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

तव्य →

मानयितव्यः

-

मानयितव्या

तृच् →

मानयिता

-

मानयित्री

क्त्वा →

मानयित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानयमानः

-

मानयमाना

मान्

(

मा꣡नँ꣡

पूजायाम्

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

/

मानितुम्

तव्य →

मानयितव्यः

/

मानितव्यः

-

मानयितव्या

/

मानितव्या

तृच् →

मानयिता

/

मानिता

-

मानयित्री

/

मानित्री

क्त्वा →

मानयित्वा

/

मानित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शतृँ →

मानयन्

/

मानन्

-

मानयन्ती

/

मानन्ती

शानच् →

मानयमानः

/

मानमानः

-

मानयमाना

/

मानमाना

Capeller German

मानन

Neuter.

,

°ना

Feminine.

Achtung,

Ehrerbietung.

Stchoupak French

मानन-

nt.

-आ-

Feminine.

(

marque

de

)

respect,

honneurs

-ईय-

a.

v.

qui

mérite

d'être

honoré

(

par,

gén.

)

Masculine.

homme

digne

de

respect.