Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मानक (mAnaka)

 
Shabda Sagara English

मानक

Neuter.

(

-कं

)

A

plant,

of

which

the

root

is

sometimes

eaten,

(

Arum

indicum.

)

Feminine.

(

-निका

)

1.

The

fourth

or

eighth

part

of

a

Khāri.

2.

A

kind

of

spirituous

liquor.

Etymology

कन्

added

to

the

last.

Yates English

मानक

(

कं

)

1.

Neuter.

Arum

Indicum.

Feminine.

(

निका

)

4th

or

8th

of

a

Khāri.

Spoken Sanskrit English

मानक

-

mAnaka

-

Neuter

-

scalar

[

computer

]

मानक

-

mAnaka

-

Masculine

-

particular

spirituous

liquor

मानक

-

mAnaka

-

Masculine

-

unit

मानक

-

mAnaka

-

Neuter

-

measure

मानक

-

mAnaka

-

Neuter

-

weight

मानक

mAnaka

Neuter

scalar

[

computer

]

मानक

mAnaka

Masculine

particular

spirituous

liquor

मानक

mAnaka

Masculine

unit

मानक

mAnaka

Neuter

measure

मानक

mAnaka

Neuter

weight

Wilson English

मानक

Neuter.

(

-कं

)

A

plant,

of

which

the

root

is

sometimes

eaten,

(

Arum

indicum.

)

Feminine.

(

-निका

)

The

fourth

or

eighth

part

of

a

khāri.

Etymology

कन्

added

to

the

last.

Monier Williams Cologne English

मानक

neuter gender.

measure,

weight,

hemādri's caturvarga-cintāmaṇi

(

especially.

ifc.

)

मानक

masculine gender.

neuter gender.

Arum

Indicum

(

confer, compare.

माणक

and

मान-कन्द

)

Monier Williams 1872 English

मानक

(

at

the

end

of

an

adj.

comp.

)

=

2.

मान,

measure,

&c.

(

अस्,

अम्

),

m.

n.

=

माणक,

Arum

Indicum,

a

plant

having

an

edible

root

(

इका

),

f.

a

particular

spirituous

or

vinous

liquor

=

माणिका,

a

particular

weight

(

=

2

Añjalis,

=

8

Palas

according

to

others,

the

fourth

or

eighth

part

of

a

Khāri

).

Macdonell English

मानक

māna-ka,

Neuter.

measure,

weight

-kalaha,

Masculine.

quarrel

arising

from

jealous

anger

🞄-kali,

Masculine.

mutual

indignation

Adjective.

bestowing

🞄honour,

showing

respect

-kṣati,

Feminine.

injury

🞄to

honour,

mortification,

indignity

-granthi,

Masculine.

violent

anger

-tā,

Feminine.

being

a

proof

🞄-tuṅga,

Masculine.

man

high

in

honour

N.

-da,

Adjective.

🞄bestowing

or

showing

honour

Masculine.

giver

of

🞄honour

(

gnly.

used

as

a

term

of

address

)

🞄-daṇḍa,

Masculine.

measuring-rod

-dhana,

Adjective.

having

🞄honour

as

his

wealth,

rich

in

honour

🞄-dhamāta,

pp.

inflated

with

pride.

Indian Epigraphical Glossary English

mānaka

(

EI

14,

16

),

name

of

a

measure

also

called

māna.

Kridanta Forms Sanskrit

मान्

(

मा꣡नँ॒

पूजायाम्

-

भ्वादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानितुम्

तव्य →

मानितव्यः

-

मानितव्या

तृच् →

मानिता

-

मानित्री

क्त्वा →

मानित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानमानः

-

मानमाना

मन्

(

म॒नँ॒

ज्ञाने

-

दिवादिः

-

अनिट्

)

ल्युट् →

मननम्

अनीयर् →

मननीयः

-

मननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मन्तुम्

तव्य →

मन्तव्यः

-

मन्तव्या

तृच् →

मन्ता

-

मन्त्री

क्त्वा →

मत्वा

ल्यप् →

प्रमत्य

क्तवतुँ →

मतवान्

-

मतवती

क्त →

मतः

-

मता

शानच् →

मन्यमानः

-

मन्यमाना

मन्

(

म꣡नुँ॒

अवबोधने

-

तनादिः

-

सेट्

)

ल्युट् →

मननम्

अनीयर् →

मननीयः

-

मननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मनितुम्

तव्य →

मनितव्यः

-

मनितव्या

तृच् →

मनिता

-

मनित्री

क्त्वा →

मनित्वा

/

मत्वा

ल्यप् →

प्रमत्य

क्तवतुँ →

मनितवान्

/

मतवान्

-

मनितवती

/

मतवती

क्त →

मनितः

/

मतः

-

मनिता

/

मता

शानच् →

मन्वानः

-

मन्वाना

मन्

(

मा꣡नँ॒

स्तम्भे

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

तव्य →

मानयितव्यः

-

मानयितव्या

तृच् →

मानयिता

-

मानयित्री

क्त्वा →

मानयित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानयमानः

-

मानयमाना

मान्

(

मा꣡नँ॒

स्तम्भे

इत्येके

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

तव्य →

मानयितव्यः

-

मानयितव्या

तृच् →

मानयिता

-

मानयित्री

क्त्वा →

मानयित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शानच् →

मानयमानः

-

मानयमाना

मान्

(

मा꣡नँ꣡

पूजायाम्

-

चुरादिः

-

सेट्

)

ल्युट् →

माननम्

अनीयर् →

माननीयः

-

माननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मानयितुम्

/

मानितुम्

तव्य →

मानयितव्यः

/

मानितव्यः

-

मानयितव्या

/

मानितव्या

तृच् →

मानयिता

/

मानिता

-

मानयित्री

/

मानित्री

क्त्वा →

मानयित्वा

/

मानित्वा

ल्यप् →

प्रमान्य

क्तवतुँ →

मानितवान्

-

मानितवती

क्त →

मानितः

-

मानिता

शतृँ →

मानयन्

/

मानन्

-

मानयन्ती

/

मानन्ती

शानच् →

मानयमानः

/

मानमानः

-

मानयमाना

/

मानमाना

Kalpadruma Sanskrit

मानकं,

क्लीबम्

पुंलिङ्गम्

(

मानं

बृहत्परिमाणमस्य

।“शेषाद्विभाषा

।”

१५४

इतिकप्

)

माणकम्

माणकचु

इति

भाषा

।“कच्वीतु

पिच्छिला

प्रोक्ता

विस्तीर्णपर्णमानके

।”इति

शब्दचन्द्रिका

“स्थलकन्दो

ग्राम्यकन्दः

स्थलपद्मस्तु

मानकः

।”इति

रत्नमाला

अस्य

गुणाः

।“मानकं

स्वादु

शीतञ्च

गुरु

शोथहरं

कटु

।”इति

राजवल्लभः

अपि

।“मानकः

स्यान्महापत्रः

कथ्यते

तद्गुणा

अथ

।मानकः

शोथहृच्छीतः

पित्तरक्तहरो

लघुः

”इति

भावप्रकाशः

(

विषयोऽस्य

यथा,

--“पुराणं

मानकं

पिष्ट्वा

द्विगुणीकृततण्डुलम्

।साधितं

क्षीरतोयाभ्यामभ्यसेत्

पायसन्तु

तत्

हन्तुं

वातोदरं

शोथं

ग्रहणीं

पाण्डुतामपि

।सिद्धो

भिषग्भिराख्यातः

प्रयोगोऽयं

निरत्ययः

”इति

वैद्यकचक्रपाणिसंग्रह

उदराधिकारे

)

Vachaspatyam Sanskrit

माण(

)क

नपुंलिङ्गम्

मा--अकच्

णुट्

मुट्

वा

स्वनामख्यातेकन्दभेदे

“हरिद्रा

माण(

)कं

कचुः”

नवपत्रिकोक्तौ