Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

माध्वीक (mAdhvIka)

 
Shabda Sagara English

माध्वीक

Neuter.

(

-कं

)

1.

Spirituous

liquor,

distilled

from

the

blossoms

of

the

Bassia

latifolia.

2.

Wine,

spirit

distilled

from

grapes.

Etymology

माध्वी

as

above,

कन्

added.

Capeller Eng English

माध्वीक

neuter

a

kind

of

liquor.

Yates English

माध्वीक

(

कं

)

1.

Neuter.

Idem

wine.

Wilson English

माध्वीक

Neuter.

(

-कं

)

1

Spirituous

liquor,

distilled

from

the

blossoms

of

the

Bassia

latifolia.

2

Wine,

spirit

distilled

from

grapes.

Etymology

माध्वी

as

above,

कन्

added.

Apte English

माध्वीकम्

[

mādhvīkam

],

[

मधुना

मधूकपुष्पेण

निर्वृत्तम्

ईकक्

]

A

kind

of

spirituous

liquor

distilled

from

the

flowers

of

the

tree

called

Madhūka

गौडी

पेष्टी

माध्वी

विज्ञेया

त्रिविधा

सुरा

Manusmṛiti.

11.94

चचाम

मधु

माध्वीकम्

Bhaṭṭikâvya.

14.94.

Wine

distilled

from

grapes

साध्वी

माध्वीक

चिन्ता

भवति

भवतः

Gîtagovinda.

12.

(

Equal or equivalent to, same as.

मधो

Commentary.

).

A

grape.

Compound.

-फलम्

a

kind

of

sweet

cocoa-nut

(

Marâṭhî.

मोहाचा

नारळ

).

Apte 1890 English

माध्वीकं

[

मधुना

मधूकपुऽपेण

निर्वृत्तं

ईकक्

]

1

A

kind

of

spirituous

liquor,

distilled

from

the

flowers

of

the

tree

called

Madhūka

चचाम

मधु

माध्वीकं

Bk.

14.

94.

2

Wine

distilled

from

grapes

साध्वी

माध्वीक

चिंता

भवति

भवतः

Gīt.

12

(

=

मधो

Com.

).

3

A

grape.

Comp.

फलं

a

kind

of

cocoa-nut.

Monier Williams Cologne English

माध्वीक

neuter gender.

a

kind

of

intoxicating

drink,

mahābhārata

kāvya literature

et cetera.

(

confer, compare.

मधु-माध्वीक

and

माधवक

)

Monier Williams 1872 English

माध्वीक,

अम्,

n.

a

kind

of

intoxicating

drink

distilled

from

the

blossoms

of

the

Bassia

Latifolia

wine,

spirit

distilled

from

grapes

[

cf.

मधु-म्°।

]

—माध्वीक-फल,

अस्,

n.

a

species

of

cocoa-nut

(

=

मधु-नालिकेरक

).

Benfey English

माध्वीक

माध्वी

+

क,

Neuter.

1.

Spi-

rituous

liquor

made

from

the

Bassia.

2.

Wine.

Apte Hindi Hindi

माध्वीकम्

नपुंलिङ्गम्

-

मधुना

मधूकपुष्पेण

निर्वृत्तम्-ईकक्

एक

प्रकार

की

शराब

जो

मधूक

वृक्ष

के

फूलों

से

तैयार

की

जाती

हैं

माध्वीकम्

नपुंलिङ्गम्

-

-

अंगूरों

से

खीचीं

हुई

शराब

माध्वीकम्

नपुंलिङ्गम्

-

-

अंगूर

Shabdartha Kaustubha Kannada

माध्वीक

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಮಧೂಕ

ಪುಷ್ಪದಿಂದ

ತೆಗೆದ

ಮದ್ಯ

निष्पत्तिः

माध्वी

-

स्वार्थे

"कन्"

माध्वीक

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ದ್ರಾಕ್ಷಿ

ಹಣ್ಣು

माध्वीक

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಮಧು

/ಮಕರಂದ

/ಪುಷ್ಪರಸ

प्रयोगाः

"धयतु

नलिने

माध्वीकं

वा

वाभिनवागतः"

उल्लेखाः

नैष०

१९-३३

L R Vaidya English

mADvIka

{%

n.

%}

1.

A

kind

of

liquor

distilled

from

the

blossoms

of

the

Madhūka

tree,

चचाम

मधु

माध्वीकम्

Bt.xiv.94

2.

a

grape.

Schmidt Nachtrage zum Sanskrit Worterbuch German

माध्वीक

n.

°Blütensaft,

Padyac.

V,

50b.

माध्वीक

°m.

=

Madhunāmā

daityaḥ,

Bhānudatta's

Alaṃkāratilaka

fol.

6b.

Kalpadruma Sanskrit

माध्वीकं,

क्लीबम्

(

माध्वी

+

स्वार्थे

कन्

)

मधूक-पुष्पकृतमद्यम्

तत्पर्य्यायः

मध्वासवः

२माधवकः

मधु

इत्यमरः

१०

४१

मधुमाध्वीकमित्येकं

नामेति

केचित्

पूर्व्वौद्बौ

पुष्पमद्ये

(

यथा,

महाभारते

।२७७

३९

।“कथं

हि

पीत्वा

माध्वीकं

पीत्वा

मधुमाध-वीम्

।लोभं

सौवीरके

कुर्य्यान्नारी

काचिदिति

स्मरे

)परौ

द्वौ

द्राक्षाविकारे

इति

भरतः

माद्दींक-मिति

वा

पाठः

इति

रमानाथः

माध्वीक-स्थाने

माध्वकमिति

भानुदीक्षितः

(

मधु

।यथा,

नैषधे

१९

३३

।“धयतु

नलिने

माध्वीकं

वा

वाऽभिनवागतः

।कुमुदमकरन्दौघैः

कुक्षिम्भरिर्भ्रमरोत्करः

।इह

तु

लिहते

रात्रीतर्षं

रथाङ्गविहङ्गमामधु

निजबधूवक्त्राम्भोजेऽधुनाऽधरनामकम्

”“माध्वीकं

मकरन्दम्

इति

तट्टीकायां

नारा-यणः

)

तत्पर्य्यायो

यथा,

--“मधुमाक्षीकमाध्वीकक्षौद्रसारध्यमीरितम्

।मक्षिकावरटीभृङ्गवातपुष्परसोद्भवम्

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

द्वितीये

भागे

)

Vachaspatyam Sanskrit

माध्वीक

स्त्री

मधुना

मधूकपुष्पेण

निर्वृत्तम्

ईकक्

मधूक-पुष्पजाते

मद्ये

अमरः

मधु

एव

अण्

स्वार्थे

ईकक्

।२

द्रा

फले

“साध्वी

माध्वीक!

चिन्ता

विजहत्वितिजयदेवः

Capeller German

माध्वीक

Neuter.

ein

best.

berauschendes

Getränk.