Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

माधवः (mAdhavaH)

 
Hindi Hindi

KRishhNa

(

भाग्य

की

देवी

के

पति

)

Apte Hindi Hindi

माधवः

पुंलिङ्गम्

-

-

कृष्ण

का

नाम

माधवः

पुंलिङ्गम्

-

-

कामदेव

का

मित्र

वसन्त

ऋतु

माधवः

पुंलिङ्गम्

-

-

वैशाख

मास

माधवः

पुंलिङ्गम्

-

-

इन्द्र

का

नाम

माधवः

पुंलिङ्गम्

-

-

परशुराम

का

नाम

माधवः

पुंलिङ्गम्

-

-

यादवों

का

नाम

(

ब*

व*

)

माधवः

पुंलिङ्गम्

-

-

"मायण

का

पुत्र

एक

प्रसिद्ध

ग्रन्थकर्ता,

सायण

और

भोगनाथ

उसके

भाई

थे,

लोगों

की

मान्यता

है

कि

माधव

पन्द्रहवीं

शताब्दी

में

हुआ।

यह

बहुत

ही

प्रसिद्ध

विद्वान

था,

कई

ग्रन्थों

की

रचना

का

श्रेय

इसे

प्राप्त

हैं।

ऐसा

माना

जाता

हैं

कि

सायण

और

माधव

दोनों

ने

मिलकर

संयुक्त

रुप

से

चारों

वेदों

पर

भाष्य

लिखा

"

Wordnet Sanskrit

Synonyms

माधवः

(Noun)

एकः

संकरः

रागः।

"माधवः

मल्हारबिलावलनटनारायणानां

योगेन

भवति।"

Synonyms

माधवः

(Noun)

एकं

वर्णवृत्तम्।

"माधवस्य

प्रत्येकसमिन्

चरणे

अष्टौ

जगणाः

सन्ति।"

Synonyms

वसन्तः,

पुष्पसमयः,

सुरभिः,

मधुः,

माधवः,

फल्गः,

ऋतुराजः,

पिकानन्दः,

कान्तः,

कामसखः

(Noun)

ऋतुविशेषः

यस्य

कालः

माघमासस्य

द्वितीयपक्षात्

आरभ्य

चैत्रमासस्य

प्रथमपक्षपर्यन्तम्

अस्ति।

"वसन्तो

ऋतुराजः

इति

कवयः।"

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Synonyms

वैशाखः,

माधवः,

राधः

(Noun)

सः

मासः

यः

चैत्राद्

अनन्तरं

ज्येष्ठाद्

पूर्वम्

अस्ति।

"वैशाखस्य

मासे

वैशाखी

इति

आनन्दोत्सवः

अस्ति।"

Tamil Tamil

மாத4வ:

:

கிருஷ்ணன்,

இந்திரன்,

பரசுராமன்,

வசந்தகாலம்,

வைகாசி

மாதம்,

ஒரு

எழுத்தாளர்.

Kalpadruma Sanskrit

माधवः,

पुंलिङ्गम्

(

यदुपुत्त्रस्य

मधोरपत्यं

पुमान्

इतिमधु

+

अण्

मा

लक्ष्मीस्तस्याः

धवः

मायाविद्याया

धव

इति

वा

)

विष्णुः

तस्य

व्युत्पत्ति-र्यथा,

--“मा

ब्रह्मस्वरूपा

या

मूलप्रकृतिरीश्वरी

।नारायणीति

विख्याता

विष्णुमाया

सनातनी

महालक्ष्मीस्वरूपा

वेदमाता

सरस्वती

।राधा

वसुन्धरा

गङ्गा

तासां

स्वामी

चमाधवः

”इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

११०

अध्यायः

(

यथा,

महाभारते

७०

।“मौनाद्ध्यानाच्च

योगाच्च

विद्धि

भारत

!माधवम्

।”

)तन्नाममाहात्म्यं

यथा,

--ओमित्येकाक्षरे

मन्त्रे

स्थितः

सर्व्वगतो

हरिः

।माधवायेति

वै

नाम

धर्म्मकामार्थमोक्षदम्

”इति

वह्रिपुराणम्

(

मधोर्वसन्तस्यायम्

मधूनि

मधुमन्ति

कुसुमानिअस्मिन्

वा

मधु

+

“मधोर्ञ

।”

।१२९

इति

ञः

)

वैशाखमासः

इत्यमरः

।१

१६

(

यथा,

मार्कण्डेये

११७

२७

।“स

तेन

सख्या

सहितो

जगामाम्रवणं

वनम्

।पत्नीभिः

समं

रन्तुं

माधवे

मासि

पार्थिव

!

”(

मधु

+

स्वार्थे

अण्

)

वसन्तः

इति

विश्वः

(

यथा,

सुश्रुते

१९

“मधुमाधवौवसन्तः

।”“माधवप्रथमे

मासि

नभस्यप्रथमे

पुनः

”इति

चरके

सूत्रस्थाने

सप्तमेऽध्याये

“माधवनभस्यसहस्यानां

यथासंख्यं

वैशाख-भाद्रपौषाणां

सुश्रुतेऽभिहितत्वात्

तेषां

प्रथमे-ऽग्रेऽग्रवर्त्तिनि

मासि

चैत्रादौ

विषय

इतिनिष्कर्षः

इति

चरकटीकाकृदभिप्रायः

)मधुकवृक्षः

कृष्णमुद्गः

इति

राजनिर्घण्टः

(

भौत्यमन्वन्तरीयसप्तर्षीणामन्यतम

ऋषि-विशेषः

यथा,

मार्कण्डेये

१००

३१

।“अग्नीध्रश्चाग्निबाहुश्च

शुचिर्मुक्तोऽथ

माधवः

।शुक्रोऽजितश्च

सप्तैते

तदा

सप्तर्षयः

स्मृताः

”सायनाचार्य्यस्य

भ्राता

यथा,

सायनकृतधातु-वृत्तौ

इति

पूर्व्वदक्षिणपश्चिमसमुद्राधीश्वर-कम्पराजसुतसङ्गमराजमहामन्त्रिणा

सायन-पुत्त्रेण

माधवसहोदरेण

सायनाचार्य्येण

विर-चिता

माधवीया

धातुवृत्तिः

)