Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मादिनी (mAdinI)

 
Spoken Sanskrit English

मादिनी

mAdinI

Feminine

hemp

Monier Williams Cologne English

मादिनी

feminine.

hemp,

bhāvaprakāśa

Wordnet Sanskrit

Synonyms

विजया,

त्रैलोक्यविजया,

भङ्गा,

इन्द्राशनः,

इन्द्रासनम्,

जया,

गञ्जा,

वीरपत्रा,

चपला,

अजया,

आनन्दा,

हर्षिणी,

मादिनी,

संविदा

(Noun)

वृक्षविशेषः,

मादकद्रव्ययुक्तः

वृक्षः

आयुर्वेदे

अस्य

वातकफापहत्वादयः

गुणाः

प्रोक्ताः।

"अधुना

शासनेन

विजयायाः

कृषिः

प्रतिबन्धिता

अस्ति।"

Synonyms

विजया,

त्रैलोक्यविजया,

भङ्गा,

इन्द्राशनः,

इन्द्रासनम्,

जया,

गञ्जा,

वीरपत्रा,

चपला,

अजया,

आनन्दा,

हर्षिणी,

मादिनी,

संविदा

(Noun)

वृक्षविशेषः,

मादकद्रव्ययुक्तः

वृक्षः

आयुर्वेदे

अस्य

वातकफापहत्वम्

आदि

गुणाः

प्रोक्ताः।

"त्रैलोक्ये

विजयप्रदेति

विजया

श्रीदेवराजप्रिया।"