Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

माथः (mAthaH)

 
Apte English

माथः

[

māthḥ

],

[

मथ्-घञ्

]

Stirring,

churning,

shaking

about.

Killing,

destruction.

A

way,

road.

Apte 1890 English

माथः

[

मथ्-घञ्

]

1

Stirring,

churning,

shaking

about.

2

Killing,

destruction.

3

A

way,

road.

Apte Hindi Hindi

माथः

पुंलिङ्गम्

-

मथ्

+

घञ्

"बिलोना,

मंथन,

विलोडन

करना"

माथः

पुंलिङ्गम्

-

-

"हत्या,

विनाश"

माथः

पुंलिङ्गम्

-

-

"मार्ग,

सड़क"

Wordnet Sanskrit

Synonyms

मार्गः,

पन्थाः,

अयनम्,

वर्त्म,

सृतिः,

पद्या,

वर्तनिः,

शरणिः,

पद्धती,

वर्तनिः,

अध्वा,

वीथिः,

सरणिः,

पद्धतिः,

पदविः,

पदवी,

पद्वा,

पित्सलम्,

प्रचरः,

प्रपथः,

माचः,

माथः,

मारुण्डः,

रन्तुः,

वहः,

प्रपाथ

पेण्डः,

अमनिः,

इतम्,

एमा,

एवा,

गन्तुः

(Noun)

येन

गत्वा

गन्तव्यं

प्राप्यते।

"विमानस्यापि

विशिष्टः

मार्गः

अस्ति।"

Kalpadruma Sanskrit

माथः,

पुंलिङ्गम्

(

मान्थ्यते

पीड्यते

जनः

अस्मिन्

।माथ

+

घञ्

ज्वलादित्वात्

णो

वा

निपा-तनात्

नुमभावः

)

पन्थाः

इति

त्रिकाण्ड-शेषः

(

मथ

+

भावे

घञ्

)

मन्थनम्

इतिशब्दरत्नावली