Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मागधी (mAgadhI)

 
Monier Williams Cologne English

मागधी

(

),

feminine.

a

princess

of

the

M°s

mahābhārata

rāmāyaṇa

the

daughter

of

a

Kṣatriya

mother

and

a

Vaiśya

father,

mahābhārata

a

female

bard,

kādambarī

(

with

or

scilicet.

भाषा

),

the

language

of

the

M°s

(

one

of

the

Prakṛt

dialects

),

sāhitya-darpaṇa

et cetera.

(

confer, compare.

अर्ध-म्°

)

Jasminum

Auriculatum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

spice,

suśruta

(

long

pepper

white

cumin

anise

dill

a

species

of

cardamoms

grown

in

Gujarat,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

)

refined

sugar,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

metre,

varāha-mihira 's bṛhat-saṃhitā

nalopākhyāna

of

a

river

(

equal, equivalent to, the same as, explained by.

शोणा

),

rāmāyaṇa

Apte Hindi Hindi

मागधी

स्त्रीलिङ्गम्

-

मगध

+

अण्

"मगध

देश

में

रहने

वाला,

या

उससे

संबद्ध,

या

मगध

के

अधिवासि"

मागधी

स्त्रीलिङ्गम्

-

-

मगध

देश

की

राजकुमारी

मागधी

स्त्रीलिङ्गम्

-

-

"मागधी

भाषा,

चार

मुख्य

प्राकृतों

में

से

एक"

मागधी

स्त्रीलिङ्गम्

-

-

बड़ी

पीपल

मागधी

स्त्रीलिङ्गम्

-

-

सफेद

जीरा

मागधी

स्त्रीलिङ्गम्

-

-

परिष्कृत

खांड

मागधी

स्त्रीलिङ्गम्

-

-

एक

प्रकार

की

चमेली

मागधी

स्त्रीलिङ्गम्

-

-

छोटी

इलायची

Shabdartha Kaustubha Kannada

मागधी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಿಪ್ಪಲಿ

ಗಿಡ

मागधी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಒಂದು

ಜಾತಿಯ

ಕಾಡುಮಲ್ಲಿಗೆ

विस्तारः

"मागधी

स्त्री

कणायूथ्योर्वाच्यवन्मगधोद्भवे

पुंसि

वैश्यात्

क्षत्रियाजे

शुक्लजीरकवन्दिनोः"

-

मेदि०

मागधी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪ್ರಾಕೃತಭಾಷೆಯ

ಒಂದು

ಭೇದ

विस्तारः

"मागधी

स्यात्तु

पिप्पली

यूथी

भाषाविशेषश्च"

-

हेम०

मागधी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಉದ್ದದ

ಪಡವಲ

ಕಾಯಿ

विस्तारः

"अथ

जिङ्गी

दीर्घफला

मागधी

मलनोत्तरा"

-

वैज०

मागधी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮಗಧರಾಜನ

ಮಗಳು

/ಸುದಕ್ಷಿಣಾದೇವಿ

प्रयोगाः

"तयोर्गगृहतुः

पादान्

राजा

राज्ञी

मागधी"

उल्लेखाः

रघु०

१-५७

L R Vaidya English

mAgaDa

{%

(

I

)

a.

(

f.

धी

)

%}

Relating

to

the

Magadhas

or

to

the

country

of

Magadha.

mAgaDI

{%

f.

%}

1.

A

princess

of

the

Magadhas,

R.i.57

2.

name

of

a

Prākṛit

dialect

3.

a

kind

of

jasmine

4.

long

pepper

5.

refined

sugar

6.

a

kind

of

cardamoms.

Schmidt Nachtrage zum Sanskrit Worterbuch German

मागधी

*=

पिप्पली

(

Piper

longum

),

S

II,

194,

3.

°eine

Art

Schnaps,

S

II,

358,

5.

Wordnet Sanskrit

Synonyms

बिहारीभाषा,

मागधी

(Noun)

बिहारराज्ये

भाषिता

एका

भाषा।

"तौ

बिहारीभाषायां

वदतः।"

Synonyms

पिप्पली,

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

शौण्डी,

कोला,

ऊषणा,

पिप्पलिः,

कृकला,

कटुबीजा,

कोरङ्गी,

तिक्ततण्डुला,

श्यामा,

दन्तफला,

मगधोद्भवा

(Noun)

एका

लता

यस्य

कलिका

तूतस्य

आकारवत्

भवति।

"पिप्पली

औषधस्य

रूपेण

उपयुज्यते।"

Synonyms

मागधी,

मागधीप्राकृतम्

(Noun)

मगधदेशे

प्रचलिता

प्राचीना

प्राकृता

भाषा।

"मागध्यः

बङ्गाली

बिहारी

आसामी

तथा

ओरिया

इति

भाषाः

उत्पन्नाः।"

Synonyms

मागधी

(Adjective)

मगधसम्बन्धी।

"तं

मागधि

पानं

रोचते।"

Synonyms

मागधी

(Noun)

मगधस्य

भाषा।

"एतत्

पुस्तकं

मागध्याम्

अस्ति।"

Synonyms

मागधी

(Noun)

एका

भाषा

"मागधी

मगधदेशस्य

भाषा

आसीत्"

Synonyms

मागधी,

शोणा

(Noun)

एका

नदी

"मागध्याः

उल्लेखः

रामायणे

वर्तते"

Mahabharata English

Māgadhī

(

“daughter

of

the

Magadha

king”

)

=

Amṛtā,

wife

of

Anaśvan:

I,

††3794.

Purana English

मागधी

/

MĀGADHĪ.

A

river

which

flows

through

the

middle

of

five

mountains.

(

sarga

32,

Bāla

Kāṇḍa,

vālmīki

rāmāyaṇa

).

Amarakosha Sanskrit

मागधी

स्त्री।

यूथिका

समानार्थकाः

मागधी,

गणिका,

यूथिका,

अम्बष्ठा

2।4।71।1।4

सितासौ

श्वेतसुरसा

भूतवेश्यथ

मागधी।

गणिका

यूथिकाम्बष्ठा

सा

पीता

हेमपुष्पिका॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

मागधी

स्त्री।

पिप्पली

समानार्थकाः

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

पिप्पली,

शौण्डी,

कोला

2।4।96।2।4

कालमेषी

कृष्णफली

बाकुची

पूतिफल्यपि।

कृष्णोपकुल्या

वैदेही

मागधी

चपला

कणा॥

अवयव

==>

पिप्पलीमूलम्

==>

गजपिप्पली,

जलपिप्पली

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

मागधी,

स्त्रीलिङ्गम्

(

मागधे

जाता

मगध

+

अण्,

ङीष्

)

यूथिका

पिप्पली

इत्यमरमेदिनी-करौ

धे,

३४

९६

(

यथास्याःपर्य्यायः

।“पिप्पली

पलाशौण्डी

वैदेही

मागधी-कणा

।कृष्णोपकुल्या

मगधी

कोलास्यात्तिक्त

तण्डुला

”इति

वैद्यकरत्नमालायाम्

)त्रुटिः

गुजराटी

एलाचि

इति

भाषा

इतिशब्दचन्द्रिका

शर्करा

इति

जटाधरः

भाषाविशेषः

इति

हेमचन्द्रः

यथा

चसाहित्यदर्पणे

१६०

।“अत्रोक्ता

मागधी

भाषा

राजान्तःपुरचारि-णाम्

”(

तद्देशभवे,

त्रि

यथा,

महाभारते

९५

४१

।“अनश्वा

खलु

मागधीमुपयेमे

अमृतां

नामतस्यामस्य

जज्ञे

परीक्षित्

)