Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

माक्षिक (mAkSika)

 
Capeller Eng English

माक्षिक

adjective

coming

from

a

bee,

neuter

honey.

Yates English

माक्षिक

(

कं

)

1.

Neuter.

A

mineral

honey.

Wilson English

माक्षिक

Neuter.

(

-कं

)

1

A

mineral

substance,

of

which

two

kinds

are

described

the

स्वर्णमाक्षिक

or

gold

Mākṣika,

of

a

bright

yellow

colour,

apparently

the

common

pyritic

iron

ore:

and

the

रूप्यमाक्षिक

or

silver

Mākṣika,

which

answers

in

appearance

to

the

Hepatic

pyrites

of

iron

other

names

of

these

ores

occur

as,

विट्माक्षिक

and

कांस्यमाक्षिक,

or

feculent

Mākṣika

and

mixed

metal

Mākṣika

they

are

however,

perhaps

rather

synonyms

of

the

gold

and

silver

ore,

respectively,

than

names

of

distinct

species.

2

Honey.

Etymology

माक्षिका

a

bee,

अण्

Affix.

of

derivation

the

name

is

applied

to

the

ore,

from

its

honey-like

colour.

Apte 1890 English

माक्षि(

क्षी

)क

a.

(

की

f.

)

Coming

or

derived

from

a

bee.

कं

[

भक्षिकाभिः

संभृत्य

कृतं

अण्

]

1

Honey

Bv.

4.

43.

2

A

kind

of

honey-like

mineral

substance.

Comp.

आश्रयं

{1}

bees'-wax.

{2}

honey-comb.

जं

bees'-wax.

फलः

a

kind

of

cocoa-nut.

शर्करा

candied

sugar.

Monier Williams Cologne English

माक्षिक

Masculine, Feminine, Neuter

(

from.

मक्षिका

)

coming

from

or

belonging

to

a

bee,

mārkaṇḍeya-purāṇa

माक्षिक

neuter gender.

(

scilicet.

मधु

)

honey,

varāha-mihira

suśruta

a

kind

of

h°-like

mineral

substance

or

pyrites,

mahābhārata

Monier Williams 1872 English

माक्षिक

माक्षिक,

अस्,

ई,

अम्

(

fr.

मक्षिका

),

coming

from

or

belonging

to

a

bee

(

अम्

),

n.,

scil.

मधु,

honey

a

kind

of

honey-like

mineral

sub-

stance

or

pyrites,

(

various

kinds

are

described,

see

स्वर्ण-म्°,

रूप्य-म्°,

कांस्य-म्°,

विट्-म्°

)

[

cf.

Old

Germ.

wahs,

‘wax

Angl.

Sax.

väx,

vex,

veax

Lith.

waszka-s

Russ.

vosk.

]

—माक्षिक-ज,

अम्,

n.

‘honey-born,

bees’-wax.

—माक्षिक-फल,

अस्,

m.

a

species

of

cocoa-nut

(

=

मधु-नालिकेरिक

)।

—माक्षिक-शर्करा,

f.

a

kind

of

sugar,

candied

sugar.

—माक्षिक-स्वामिन्,

ई,

m.,

N.

of

a

place.

—माक्षिकाश्रय

(

°क-आश्°

),

अम्,

n.

bees'-wax

honey-comb.

Macdonell English

माक्षिक

mākṣika,

Adjective.

derived,

from

the

bee

🞄n.

honey

a

kind

of

mineral,

pyrites:

-svāmin,

Masculine.

N.

of

a

locality.

Benfey English

माक्षिक

माक्षिक,

i.

e.

मक्षिका

+

अ,

Neuter.

1.

Honey.

2.

A

peculiar

mineral

substance.

Apte Hindi Hindi

माक्षिक

वि*

-

मक्षिकाभिः

संभृत्यः

कृतम्-

अण्

पक्षे

नि*

दीर्घः

मधुमक्खियों

से

उत्पन्न

या

प्राप्त

माक्षिकम्

नपुंलिङ्गम्

-

-

मधु

माक्षिकम्

नपुंलिङ्गम्

-

-

मधु

की

भांति

एक

खनिज

पदार्थ

Shabdartha Kaustubha Kannada

माक्षिक

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಮಧು

/ಜೇನುತುಪ್ಪ

निष्पत्तिः

"अण्"

(

४-३-११७

)

व्युत्पत्तिः

मक्षिकाभिः

कृतम्

माक्षिक

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಅಗ್ನಿಶಿಲೆ

/ಸ್ವರ್ಣಮಾಕ್ಷಿಕ

/ಸುವರ್ಣಮುಖಿ

ಎಂಬ

ಶಿಲೆ

विस्तारः

"अभ्रकं

व्योममेघाख्यं

चक्रसञ्ज्ञं

तु

माक्षिकम्"

-

वैज०

L R Vaidya English

mAkzi(

kzI

)ka

{%

(

I

)

a.

(

f.

की

)

%}

Coming

from

a

bee.

mAkzi(

kzI

)ka

{%

(

II

)

n.

%}

1.

Honey,

धुर्यैरपि

माधुर्यैर्द्राक्षाक्षीरेक्षुमाक्षिकसुधानाम्

Bh.V.iv.43

2.

a

kind

of

mineral

substance.

Amarakosha Sanskrit

माक्षिक

नपुं।

पुष्पमधुः

समानार्थकाः

मकरन्द,

पुष्परस,

मधु,

क्षौद्र,

माक्षिक,

मधु

2।9।107।2।3

मेषकम्बल

ऊर्णायुः

शशोर्णं

शशलोमनि।

मधु

क्षौद्रं

माक्षिकादि

मधूच्छिष्टं

तु

सिक्थकम्.।

पदार्थ-विभागः

खाद्यम्,

प्राकृतिकखाद्यम्

Kalpadruma Sanskrit

माक्षिकं,

क्लीबम्

(

मक्षिकाभिः

कृतम्

मक्षिका

+“संज्ञायाम्

।”

११७

इति

ठक्

)मधु

इत्यमरः

१०७

नीलवर्ण-मध्यममक्षिकाकृततैलवर्णमधु

अस्य

गुणाः

।क्षौद्राल्लघुतरत्वम्

रूक्षत्वम्

श्रेष्ठत्वम्

।श्वासादिरोगे

विशेषतः

प्रशस्ततरत्वञ्च

इतिराजवल्लमः

धातुविशेषः

धातुमाखी

इतिहिन्दीभाषा

तद्द्विविधम्

स्वर्णमाक्षिकंरौप्यमाक्षिकञ्च

तत्पर्य्यायः

माक्षीकम्

२पीतकम्

धातुमाक्षिकम्

तापिच्छम्

५ताप्यकम्

ताप्यम्

आपीतम्

पीत-माक्षिकम्

आवर्त्तम्

१०

मधुधातुः

११

क्षौद्र-धातुः

१२

माक्षिकधातुः

१३

इति

राज-निर्घण्टः

कदम्बः

१४

चक्रनाम

१५

अज-नामकम्

१६

इति

हेमचन्द्रः

१२०

अस्य

गुणाः

मधुरत्वम्

तिक्तत्वम्

अम्ल-त्वम्

कफभ्रमहृल्लासमूर्च्छार्त्तिश्वासकासविषा-पहत्वञ्च

।“माक्षिकं

द्विविधं

प्रोक्तं

हेमाह्वं

तारमाक्षिकम्

।भिन्नवर्णविशेषत्वाद्रसवीर्य्यादिकं

पृथक्

तारपादादिके

तारमाक्षिकञ्च

प्रशस्यते

।देहे

हेमाभकं

शस्तं

रोगहृद्बलपुष्टिदम्

”इति

राजनिर्घण्टः

अपि

।“लेखनो

माक्षिको

धातुः

सुवर्णरजतद्युतिः

।जराजित्

पाण्डुरोगघ्नः

क्षयकुष्ठज्वरापहः

मधुरोऽम्लः

कटुःपाके

किञ्चिदुष्णोऽमृतोपमः

”इति

कश्चिद्राजवल्लभः

(

उपधातुविशेषः

यथा,

सुखबोधे

।“माक्षिकं

तुत्थिताभ्रे

नीलाञ्जनशिलालकाः

।रसकञ्चेति

विज्ञेया

एते

सप्तोपधातवः

)

Vachaspatyam Sanskrit

माक्षि(

क्षी

)क

नपुंलिङ्गम्

मक्षिकाभिः

सम्भृत्य

कृतम्

अण्

पृषो०वा

दीर्घः

मधुनि

अमरः

तत्तुल्यगुणे

उपधातुभेदे२

स्वर्णमाक्षिके

रौप्यमाक्षिके

राजनि०

Capeller German

मा॑क्षिक

von

der

Biene

kommend.

Stchoupak French

माक्षिक-

nt.

pyrite

(

ressemblant

au

miel

).