Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

महिषमर्दिनी (mahiSamardinI)

 
Shabda Sagara English

महिषमर्द्दिनी

Feminine.

(

-नी

)

The

goddess

DURGĀ.

Etymology

महिष

the

ASURA

so

named,

and

मर्द्दिनी

destructress.

Yates English

महिष-मर्द्दिनी

(

नी

)

3.

Feminine.

Durgā.

Wilson English

महिषमर्द्दिनी

Feminine.

(

-नी

)

The

goddess

DURGĀ.

Etymology

महिष

the

Asura

so

named,

and

मर्द्दिनी

destructress.

Monier Williams Cologne English

महिष—मर्दिनी

feminine.

‘crusher

of

Mahiṣa’,

nalopākhyāna

of

Durgā,

Catalogue(s)

a

prayer

addressed

to

D°,

ib.

Apte Hindi Hindi

महिषमर्दिनी

स्त्रीलिङ्गम्

-

-

दुर्गादेवी

Shabdartha Kaustubha Kannada

महिषमर्दिनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮಹಿಷಾಸುರನನ್ನು

ಸಂಹರಿಸಿದ

ಚಾಮುಂಡಾದೇವಿ

/ದುರ್ಗಾದೇವಿ

निष्पत्तिः

मृद

(

क्षोदे

)

-

"णिनिः"

(

३-१-१३४

)

"ङीप्"

(

४-१-५

)

व्युत्पत्तिः

महिषं

महिषासुरं

मृद्नाति

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Kalpadruma Sanskrit

महिषमर्द्दिनी,

स्त्रीलिङ्गम्

(

महिषं

महिषाख्यमसुरंमृद्नातीति

मृद्

+

णिनिः

ङीप्

)

दुर्गा

।इति

शब्दरत्नावली

अस्या

मन्त्रा

यथा,

शार-दायाम्

।“भान्तं

वियत्

सनयनं

श्वेतो

मर्द्दिनि

ठद्वयम्

।अष्टाक्षरी

समाख्याता

विद्या

महिषमर्द्दिनी

”नारायणीतन्त्रे

।“विषं

हि

मज्जा

कालोऽग्निरद्रिरिस्थो

निठ-द्बयम्

”विषं

मकारः

हि

स्वरूपम्

मज्जा

षकारः

।कालो

मकारः

अग्नी

रेफः

अद्रिर्द्दकारः

।इस्थ

इति

वचनादिकारयुक्तो

दकारः

अयंमन्त्रस्तारादिर्मायादिः

कामादिर्वाग्भवादि-र्व्वधूबीजादिः

कवचादिश्च

नवाक्षरः

तथा

चविश्वसारे

।“प्रणवाद्यां

जपेद्बिद्यां

मायाद्यां

वा

जपेत्

सुधीः

।बधूबीजादिकां

वापि

कवचाद्यां

जपेत्तथा

सर्व्वकालेषु

सर्व्वत्र

कामाद्यां

प्रजपेत्

सुधीः

।वाग्भवाद्यां

जपेत्तान्तु

देवीं

वाक्यविशुद्धये

अस्या

ध्यानम्

गारुडोपलसन्निभां

मणिमय-कुण्डलमण्डितां

नौमि

भालविलोचनां

महिषो-त्तमाङ्गनिषेदुषीम्

शङ्खचक्रकृपाणखेटकबाण-कार्मुकशूलकान्

तर्ज्जनीमपि

बिभ्रतीं

निज-बाहुभिः

शशिशेखराम्

इति

तन्त्रसारः

Vachaspatyam Sanskrit

महिषमर्दिनी

स्त्री

महिषं

महिषासुरं

मृद्नाति

मृद-णिनि

ङीप्

त०

दुर्गाभेदे