Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

महिः (mahiH)

 
Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Synonyms

पृथ्वी,

धरती,

धरा,

भू,

वसुन्धरा,

धरणी,

धरित्री,

अवनी,

उर्वी,

रत्नगर्भा,

वसुधा,

क्षितिः,

महिः,

मही,

अचलकीला,

अचला,

भूमण्डलः,

पृथिवीमण्डलम्,

विश्वम्भरा,

प्रथी,

विश्वधारिणी,

मेदिनी,

विश्वधेना

(Noun)

सौरमालायां

सूर्यं

परितः

भ्रममाणः

सूर्यात्

तृतीयः

मर्त्याद्यधिष्ठानभूतः

ग्रहगोलः।

"चन्द्रः

पृथ्वेः

उपग्रहः

अस्ति।"

Kalpadruma Sanskrit

महिः,

स्त्रीलिङ्गम्

(

मह्यते

इति

महपूजायां

अदन्त-चुरादिः

+

“सर्व्वधातुभ्य

इन्

।”

उणा०

।११७

इति

इन्

)

पृथिवी

इति

शब्दमाला

(

महत्

यथा,

ऋग्वेदे

२४

१४

।“सत्यो

मन्युर्महि

कर्म

करिष्यतः

”“महि

महत्

कर्म्म

करिष्यतः

।”

इति

तद्भाष्येसायनः

महिमा

यथा,

भागवते

।“तत

ऐरावतो

नाम

वारणेन्द्रो

विनिर्गतः

।दन्तैश्चतुर्भिः

श्वेताद्रेर्हरन्

भगवतो

महिम्

”“महिं

महिमानम्

।”

इति

तट्टीकायां

श्रीधरः

महत्तत्त्वम्

यथा,

भागवते

३५

।“विज्ञानशक्तिं

महिमामनन्ति

”“महिं

महत्तत्त्वम्

।”

इति

तट्टीकायां

श्रीधरः

)