Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

महालक्ष्मी (mahAlakSmI)

 
Shabda Sagara English

महालक्ष्मी

Feminine.

(

-क्ष्मीः

)

1.

SARASWATĪ

the

wife

of

BRAHMĀ.

2.

A

young

girl

who

personates

DURGĀ

at

the

festival

of

that

goddess.

Etymology

महा

great,

and

लक्ष्मी

the

goddess

LAKSHMĪ.

Yates English

महा_लक्ष्मी

(

क्ष्मी

)

3.

Feminine.

Saraswatī.

Wilson English

महालक्ष्मी

Feminine.

(

-क्ष्मीः

)

SARASVATĪ

the

wife

of

BRAHMĀ.

Etymology

महा

great,

and

लक्ष्मी

the

goddess

LAKṢMĪ.

Monier Williams Cologne English

महा॑—लक्ष्मी

feminine.

the

gr°

Lakṣmī

(

properly

the

Śakti

of

Nārāyaṇa

or

Viṣṇu,

but

sometimes

identified

with

Durgā

or

with

Sarasvatī

also

nalopākhyāna

of

Dākṣāyaṇī

in

Kara-vīra

),

pañcarātra

kathāsaritsāgara

(

confer, compare.

Religious Thought and Life in India, also called 'brāhmanism and hindūism,' by Sir M. Monier-Williams

385

)

nalopākhyāna

of

a

girl

13

years

old

and

not

arrived

at

puberty

(

who

represents

the

goddess

Durgā

at

the

festival

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

a

woman,

Catalogue(s)

a

kind

of

metre,

Colebrooke

Apte Hindi Hindi

महालक्ष्मी

स्त्रीलिङ्गम्

महा-लक्ष्मी

-

नारायण

की

शक्ति

या

महालक्ष्मी

महालक्ष्मी

स्त्रीलिङ्गम्

महा-लक्ष्मी

-

दुर्गा

पूजा

के

अवसर

पर

दुर्गा

बनने

वाली

कन्या

Shabdartha Kaustubha Kannada

महालक्ष्मी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲಕ್ಷ್ಮೀದೇವಿ

/ಮಹಾವಿಷ್ಣುವಿನ

ಪತ್ನಿ

महालक्ष्मी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಎಂಟು

ಭುಜಗಳಿಂದ

ಕೂಡಿದ

ದುರ್ಗಾದೇವಿ

प्रयोगाः

"सेवे

सैरिभमर्दिनीमिह

महालक्ष्मीं

सरोजस्थिताम्"

L R Vaidya English

mahA-lakzmI

{%

f.

%}

a

young

girl

who

personates

Durgā

at

the

festival

of

that

goddess.

Wordnet Sanskrit

Synonyms

महालक्ष्मी

(Noun)

नारायणस्य

शक्तिः।

"महालक्ष्म्या

विना

नारायणः

अपूर्णः।"

Synonyms

महालक्ष्मी

(Noun)

देव्याः

जगदम्बायाः

रूपं

या

शिवपत्नी

इति

मन्यते।

"सा

नित्यं

महालक्ष्मीं

पूजयति।"

Synonyms

महालक्ष्मी

(Noun)

लक्ष्म्याः

एकं

रूपम्।

"सः

प्रतिदिनं

महालक्ष्म्याः

अर्चनां

करोति।"

Synonyms

महालक्ष्मी

(Noun)

छन्दविशेषः।

"महालक्ष्म्याः

प्रतिचरणे

त्रयः

रगणाः

भवन्ति।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Vachaspatyam Sanskrit

महालक्ष्मी

स्त्री

कर्म०

चण्ड्याद्वितीयचरितदेवतारूपे

“सेषेसैरिभमर्दिनीमिह

महालक्ष्मीं

सरोजस्थिताम्”

इत्युक्त-लक्षणे

अष्टादशभुजान्विते

दुर्गाशक्तिभेदे

तन्त्रोक्ते२

लक्ष्मीभेदे