Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

महामाया (mahAmAyA)

 
Shabda Sagara English

महामाया

Feminine.

(

-या

)

1.

A

name

of

DURGĀ.

2.

Worldly

illusion

or

unrea-

lity

the

divine

power

of

illusion

which

makes

the

material

uni-

verse

appear

what

we

see

it

to

be.

Etymology

महा

great,

माया

illusion.

Capeller Eng English

महामाया

feminine

the

Great

Illusion

(

ph.

).

Wilson English

महामाया

Feminine.

(

-या

)

1

A

name

of

DURGĀ.

2

Worldly

illusion

or

unreality.

Etymology

महा

great,

and

माया

illusion.

Monier Williams Cologne English

महा—माया

feminine.

gr°

deceit

or

illusion,

the

divine

power

of

ill°

(

which

makes

the

universe

appear

as

if

really

existing

and

renders

it

cognizable

by

the

senses

),

the

illusory

nature

of

worldly

objects

personified

and

identified

with

Durgā,

purāṇa

nalopākhyāna

of

a

wife

of

Śuddhodana,

Buddhist literature

Apte Hindi Hindi

महामाया

स्त्रीलिङ्गम्

महा-माया

-

सांसारिक

कारण

भूता

अविद्या

जिससे

यह

समस्त

भौतिक

जगत्

वास्तविक

प्रतीत

होता

हैं

Shabdartha Kaustubha Kannada

महामाया

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅವಿದ್ಯೆ

/ಒಂದು

ವಸ್ತುವು

ಮತ್ತೊಂದರಂತೆ

ತೋರುವುದು

विस्तारः

ಇದು

ಜಗತ್ತಿಗೆ

ಮೂಲಕಾರಣವಾದುದರಿಂದ

ಮಹಾಮಾಯೆಯೆನಿಸುವುದು.

L R Vaidya English

mahA-mAyA

{%

f.

%}

worldly

illusion,

the

divine

power

of

illusion

which

makes

the

material

universe

appear

what

we

see

it

to

be.

Edgerton Buddhist Hybrid English

Mahāmāyā,

(

1

)

=

Māyā

1:

Divy

〔390.2〕

Av

〔ii.44.6〕

(

2

)

n.

of

a

sister

of

prec.:

Mv

〔i.355.17〕

(

3

)

n.

of

a

deity:

Sādh

〔434.4〕

etc.,

mother

of

guhyakas,

〔434.6〕

cf.

next.

Wordnet Sanskrit

Synonyms

महामाया

(Noun)

आर्याछन्दोभेदः।

"महामायायां

पञ्चदश

गुरुवर्णाः

सप्तविंशतिः

लघुवर्णाः

भवन्ति।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Kalpadruma Sanskrit

महामाया,

स्त्रीलिङ्गम्

(

अघटनघटनापटीयस्त्वेन

विस-दृशप्रतीतिसाधनं

माया

महती

चासौ

मायाचेति

यद्वा,

महती

माया

विश्वनिर्म्माणशक्ति-र्यस्याः

सा

)

दुर्गा

इति

शब्दरत्नावली

तस्याः

स्वरूपं

यथा,

--“गर्भान्तर्ज्ञानसम्पन्नं

प्रेरितं

सूतिमारुतैः

।उत्पन्नं

ज्ञानरहितं

कुरुते

या

निरन्तरम्

पूर्व्वातिपूर्व्वसंबद्धसंस्कारेण

नियोज्य

।आहारादौ

ततो

मोहं

ममत्वं

ज्ञानसंशयम्

क्रोधोपरोधलोभेषु

क्षिप्त्वा

क्षिप्त्वा

पुनः

पुनः

।पश्चात्

कामे

नियोज्याशु

चिन्तायुक्तमह-र्न्निशम्

आमोदयुक्तं

व्यसनासक्तं

जन्तुं

करोति

या

।महामायेति

सा

प्रोक्ता

तेन

सा

जगदीश्वरी

”इति

कालिकापुराणे

अध्यायः

(

यथा

देवीभागते

४०

।“नमो

देवि

!

महामाये

!

सृष्टिसंहार-कारिणि

!

”गङ्गादेवी

यथा,

काशीखण्डे

२९

१३९

।“महाविद्या

महामाया

महामेधा

महौ-षधम्

)महती

माया

(

यथा,

मार्कण्डेये

८१

४१

।“महामाया

हरेश्चैतत्

तया

संमोह्यते

जगत्

)

Vachaspatyam Sanskrit

महामाया

स्त्री

कर्म०

अन्यस्मिन्

अन्यधर्मावभासो

हि

मायासर्वजगन्मूलत्वात्तस्या

महत्त्वम्

जगत्कारणभूतायाम्अविद्यायां

तदधिष्ठात्र्यां

दुर्गायाञ्च

“महामाया

हरे-श्चैषा

यया

संमोह्यते

जगत्”

देवोमा०

Capeller German

महामाया

Feminine.

die

große

Täuscung

(

ph.

).