Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

महाकाली (mahAkAlI)

 
Monier Williams Cologne English

महा—काली

feminine.

nalopākhyāna

of

Durgā

in

her

terrific

form,

mahābhārata

Buddhist literature

of

one

of

D°'s

attendants,

Horace H. Wilson

(

with

Jainas

)

of

one

of

the

16

Vidyā-devīs,

hemacandra

of

a

goddess

who

executed

the

commands

of

the

5th

Arhat

of

the

present

Avasarpiṇī,

ib.

Apte Hindi Hindi

महाकाली

स्त्रीलिङ्गम्

महा-काली

-

दुर्गा

देवी

का

डरावना

रुप

Shabdartha Kaustubha Kannada

महाकाली

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪಾರ್ವತಿ

/ದುರ್ಗಾದೇವಿ

L R Vaidya English

mahA-kAlI

{%

f.

%}

an

epithet

of

Durgā

in

her

terrific

form.

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Mahabharata English

Mahākālī

=

Umā:

IV,

195

VI,

797

XII,

10304.

Kalpadruma Sanskrit

महाकाली,

स्त्रीलिङ्गम्

(

महाकाल

+

पत्न्यर्थे

ङीष्

)महाकालस्य

पत्नी

सा

तु

पञ्चवक्त्वाष्टभुज-कालीविशेषः

इति

तन्त्रम्

(

इयमेव

पराशक्ते-स्तामसी

शक्तिः

यथा,

देवीभागवते

२०

।“तस्यास्तु

सात्त्विकी

शक्ती

राजसी

तामसीतथा

।महालक्ष्मीः

सरस्वती

महाकालीति

ताःस्त्रियः

)अथ

महाकालीमन्त्रः

।“ओँ

फ्रें

फ्रें

क्रों

क्रों

पशून्

गृहाण

ह्रूं

फट्स्वाहा

श्मशानभैरवीमन्त्रेण

यावत्

क्रूर-कर्म्मणि

प्रयोगः

कर्त्तव्यः

अथ

महाकाली-मन्त्रप्रयोगः

तत्र

न्यासशुद्ध्यादिकं

कर्त्त-व्यम्

तथा

।न्यासशुद्ध्यादिकं

किञ्चिन्नात्र

कार्य्या

विचारणा

।कृष्णतोयैश्च

संपूर्णे

कृष्णकुम्भेऽथ

कालिकाम्

पञ्चवक्त्रां

महारौद्रीं

प्रतिवक्त्रत्रिलोचनाम्

।शक्तिशूलधनुर्वाणखड्गखेटवराभयान्

दक्षादक्षभुजैर्देवीं

बिभ्राणां

भूरिभूषणाम्

।ध्यात्वैवं

साधकः

साध्यं

साधयेन्मनसेप्सितम्

ब्राह्मी

माहेश्वरी

चैव

कौमारी

वैष्णवी

तथा

।वाराही

तथा

चैन्द्री

चामुण्डा

चण्डिका-ष्टमी

।पूर्व्वादीशानपर्य्यन्तं

कुम्भस्थाने

स्थिता

इमाः

तत्र

क्रमः

देवीं

ध्यात्वा

यथाविध्युपचारेणसंपूज्य

ब्राह्म्याद्यष्टशक्तीः

पूर्व्वादिक्रमेण

पूज-येत्

तथा

।नामोच्चारणसंरब्धं

वह्नौ

प्रज्वलितेऽम्बरे

।जुहुयाद्वैरिणां

शुद्धौ

देवीमन्त्रं

जपंस्तथा

समिधः

पिचुमर्द्दस्य

तथा

विभीतकाष्ठिकाः

।गृहधूमश्मशानास्थिविभीताङ्गारहोमतः

सप्ताहाद्वैरिणं

हन्ति

कालिकामन्त्रयोगतः

।उच्चाटनं

चापराह्रे

सन्ध्यायां

मारणं

तथा

दक्षिणस्यां

दिशि

स्थित्वा

ग्रामादेर्दक्षिणा-मुखः

”इति

तन्त्रसारः

जिनानां

चतुर्विंशतिशासनदेवतान्तर्गतदेवी-विशेषः

इति

हेमचन्द्रः

*