Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

महः (mahaH)

 
Apte English

महः

[

mahḥ

],

[

मह्-घञर्थे

]

A

festival,

festive

occasion

बन्धुताहृदयकौमुदीमहः

Mâlatîmâdhava (Bombay).

9.21

Uttararàmacharita.

6.4

खलु

दूरगतो$-

प्यतिवर्तते

महमसाविति

बन्धुतयोदितैः

Sisupâlavadha.

6.19

मदनमहम्

Ratnâvalî (Bombay).

1.

An

offering,

a

sacrifice.

A

buffalo.

Light,

lustre

Compare.

महस्

also.

Apte 1890 English

महः

[

मह्-घञर्थे

]

1

A

festival,

festive

occasion

बंधुताहृदयकौमुदीमहः

Māl.

9.

21

U.

6.

40

खलु

दूरगतोप्यतिवर्तते

महमसाविति

बंधुतयोदितैः

Śi.

6.

19

मदनमहं

Ratn.

1.

2

An

offer

ing,

a

sacrifice.

3

A

buffalo.

4

Light,

lustre

cf.

महस्

also.

Apte Hindi Hindi

महः

पुंलिङ्गम्

-

मह

घञर्थे

"उत्सव,

त्योहार

"

महः

पुंलिङ्गम्

-

-

"उपहार,

यज्ञ"

महः

पुंलिङ्गम्

-

-

भैंसा

महः

पुंलिङ्गम्

-

-

"प्रकाश,

कान्ति"

Wordnet Sanskrit

Synonyms

यज्ञः,

यागः,

मेधः,

क्रतुः,

अध्वरः,

मखः,

इज्या,

सवः,

इष्टिः,

यज्ञकर्म,

यजनम्,

याजनम्,

आहवः,

सवनम्,

हवः,

अभिषवः,

होमः,

हवनम्,

याज्ञिक्यम्,

इष्टम्,

वितानम्,

मन्युः,

महः,

सप्ततन्तुः,

दीक्षा

(Noun)

वैदिकः

विधिविशेषः

यस्मिन्

देवताम्

उद्दिश्य

वैदिकैः

मन्त्रैः

सह

हविः

प्रदीयते।

वैदिककाले

यज्ञाः

महत्त्वपूर्णाः

आसन्।

/"अफलाकाङ्क्षिभिर्

यज्ञो

विधिदृष्टो

इज्यते।

यष्टव्यम्

एवेति

मनः

समाधाय

सात्विकः॥

[

भ.गी.

१७।११

]"

Synonyms

प्रकाशः,

द्युतिः,

दीप्तिः,

तेजः,

प्रदीपः,

ज्योतिः,

ज्योतिः,

प्रभा,

आभा,

छविः,

आलोकः,

रुचिः,

रुच्,

कान्तिः,

छटा,

निभा,

भा,

भाः,

छाया,

त्विषा,

त्विष्,

शोचिः,

शोभा,

वर्चः,

महः,

द्योतः,

दूशानम्,

मरीचिः,

झल्लिका

(Noun)

सा

शक्तिः

तत्त्वं

वा

यया

अन्यानि

वस्तूनि

दृग्गोचराणि

भवन्ति।

"सूर्यस्य

आगमनेन

दिशः

प्रकाशेण

कास्यन्ति।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

उत्सवः,

पर्व,

पर्वाहः,

पर्वरीणम्,

उत्सवदिनम्,

महः,

महः,

उद्धर्षः,

यात्रा,

उद्धवः,

क्षणः,

अभ्युदयः,

चर्चरी

(Noun)

किमपि

धार्मिकं

सामाजिकं

वा

मङ्गलं

वा

शुभं

कार्यं

यत्

सोत्साहं

निर्वर्त्यते।

"स्वतंत्रतादिनम्

अस्माकं

राष्ट्रियः

उत्सवः

अस्ति।"

Tamil Tamil

மஹ:

:

உத்சவம்,

யாகம்,

பிரகாசம்,

எருமை.

Kalpadruma Sanskrit

महः,

पुंलिङ्गम्

(

मह्यते

पूज्यतेऽस्मिन्निति

मह

+

“पुंसिसंज्ञायां

घः

प्रायेण

।”

११८

इतिघः

मह

+

अच्

इत्युज्ज्वलदत्तः

१८८

)उत्सवः

इत्यमरः

१८८

(

यथा,

माघे

१९

।“न

खलु

दूरगतोऽप्यतिवर्त्ततेमहमसाविति

बन्धुतयोदितैः

”महते

पूज्यते

इति

)

तेजः

इति

मेदिनी

।हे

यज्ञः

इति

शब्दरत्नावली

(

यथा,

हरिवंशे

७१

१८

।“तस्मात्

प्रावृषि

राजानः

सर्व्वे

शक्रं

मुदा

युताः

।महैः

सुरेशमर्च्चन्ति

वयमन्ये

मानवाः

)महिषः

इति

हेमचन्द्रः

(

त्रि,

महत्

।यथा,

ऋग्वेदे

१०

९१

।“महे

वृणते

नान्यं

त्वत्

”“महे

महति

।”

इति

तद्भाष्ये

सायनः

)

महः,

[

स्

]

क्लीबम्

(

मह्यते

पूज्यतेऽस्मिन्निति

।मह

+

“सर्व्वधातुभ्योऽसुन्

।”

उणा०

१८८

।इति

असुन्

)

उत्सवः

(

मह्यते

पूज्यते

इति

।मह

+

असुन्

)

तेजः

इति

मेदिनी

से,

३०

(

यथा,

रघुटीकारम्भे

मल्लिनाथः

।“अन्तरायतिमिरोपशान्तयेशान्तपावनमचिन्त्यवैभवम्

।तं

नरं

वपुषि

कुञ्जरं

मुखेमन्महे

किमपि

तुन्दिलं

महः

”मह्यन्ते

पूज्यन्ते

देवादयोऽस्मिन्निति

मह

+असुन्

)

यज्ञः

इति

शब्दरत्नावली

(

उद-कम्

इति

निघण्टुः

१२

पूज्यमाने,

त्रि

।यथा,

वाजसनेयसंहितायाम्

२०

।“जिह्वा

मे

भद्रं

वाङ्महो

मनो

मन्युः

स्वरात्भामः

”“वाक्

वागिन्द्रियं

महः

पूज्यमानास्तु

।”

इतितद्भाष्ये

महीधरः

महति

यथा,

ऋग्वेदे

।८

२३

१६

।“महो

राये

तमुत्वा

समिधीमहि

।”

“महोमहते

राये

धनाय

।”

इति

तद्भाष्ये

सायनः

)