Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मर्त्यः (martyaH)

 
Apte Hindi Hindi

मर्त्यः

पुंलिङ्गम्

-

-

"मरणधर्मा,

मानव,

मनुष्य"

मर्त्यः

पुंलिङ्गम्

-

-

"मर्त्यलोक,

भूलोक"

Wordnet Sanskrit

Synonyms

मानवः,

मनुष्यः,

मानुषः,

नरः,

मर्त्यः

(Noun)

सः

द्विपदः

यः

बुद्धेः

कारणात्

प्राणिषु

श्रेष्ठः

अस्ति।

"मानवः

बुद्धेः

कारणात्

प्राणिषु

श्रेष्ठः

अस्ति।

"

Synonyms

पुरुषः,

नरः,

ना,

मनुष्यः,

मानुषः,

मानवः,

मनुजः,

जनः,

पुमान्,

मर्त्यः,

पूरुषः,

मनुः,

पञ्च़जनः,

मनुभूः,

पुंव्यक्तिः,

वीरः,

मालः,

वृधसानः,

वृधसानुः,

चर्षणिः,

भूस्पृक्

(Noun)

पुमान्

मानवजातीयः।

"द्विधा

कृत्वात्मनो

देहम्

अर्द्धेन

पुरुषोऽभवत्।

अर्द्धेन

नारी

तस्यां

विराजम्

असृजत्

प्रभुः।"

Tamil Tamil

மர்த்ய:

:

மனிதன்,

மண்ணுலகு.

Kalpadruma Sanskrit

मर्त्यः,

पुंलिङ्गम्

(

म्रियतेऽत्रेति

मर्त्तो

भूलोकस्तत्रभवः

मर्त्त

+

यत्

यद्वा,

मर्त्त

एव

यदित्यमर-टीकायां

भरतः

)

मनुष्यः

इत्यमरः

।६

(

यथा,

ब्रह्मवैवर्त्ते

२६

।“गृहे

गृहलक्ष्मीश्च

मर्त्त्यानां

गृहिणां

तथा

)मध्यमलोकः

इति

जटाधरः

(

क्लीबम्

शरीरम्

।यथा,

भागवते

३३

३१

।“तस्यास्तद्योगविधुतमार्त्यं

मर्त्यमभूत्

सरित्

)