Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मरुवकः (maruvakaH)

 
Apte Hindi Hindi

मरुवकः

पुंलिङ्गम्

-

"मरुव

+

कन्,

दवयोरभेदः"

"एक

प्रकार

का

पौधा,

मरुवा"

मरुवकः

पुंलिङ्गम्

-

-

चूने

का

एक

भेद

मरुवकः

पुंलिङ्गम्

-

-

व्याघ्र

मरुवकः

पुंलिङ्गम्

-

-

राहु

मरुवकः

पुंलिङ्गम्

-

-

सारस

Wordnet Sanskrit

Synonyms

व्याघ्रः,

शार्दूलः,

द्वीपी,

चित्रकः,

व्याडः,

हिंस्रकः,

कर्वरः,

गुहाशयः,

पृदाकुः,

जिह्वापः,

तीक्ष्णदंष्ट्रः,

नखायुधः,

नखरायुधः,

पञ्चनखः,

पुण्डरीकः,

भयानकः,

भीरुः,

मरुवकः,

मृगपतिः,

मृगराट्,

मृगेन्द्रः,

वनश्वः,

विचित्राङ्गः,

व्यालः,

हस्तिकक्ष्यः,

हिंसारुः,

हिंसीरः,

हुण्डः

(Noun)

वन्यहिंस्रपशुविशेषः।

"प्राणिसङ्ग्रहालये

द्वौ

व्याघ्रौ

तथा

एका

व्याघ्री

आसीत्।"

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Synonyms

बीजपुष्पः,

मदनः,

मरुवकः

(Noun)

विविधाः

वनस्पति-विशेषाः

"कोशकारैः

बीजपुष्पः

समुल्लिखितः

विद्यते"

Synonyms

कुलसौरभम्,

मरुवकः

(Noun)

वृक्षविशेषः

"कुलसौरभस्य

वर्णनं

शब्दमालाग्रन्थे

प्राप्यते"

Synonyms

बीजपुष्पः,

मदनः,

मरुवकः

(Noun)

विविधाः

वनस्पति-विशेषाः

"कोशकारैः

बीजपुष्पः

समुल्लिखितः

विद्यते"

Synonyms

कुलसौरभम्,

मरुवकः

(Noun)

वृक्षविशेषः

"कुलसौरभस्य

वर्णनं

शब्दमालाग्रन्थे

प्राप्यते"

Kalpadruma Sanskrit

मरुवकः,

पुंलिङ्गम्

(

मरुव

+

स्वार्थे

इवार्थे

वा

कन्

)कण्टकिवृक्षविशेषः

मयना

इति

भाषा

।तत्पर्य्यायः

पिण्डीतकः

श्वसनः

करहा-टकः

शल्यः

मदनः

(

पर्य्यायान्तरंयथा,

--“मदनश्छर्द्दनः

पिण्डो

नटः

पिण्डीतकस्तथा

।करहाटो

मरुवकः

शल्यको

विषपुष्पकः

)स्वल्पपत्रतुलसी

तत्पर्य्यायः

समीरणः

२प्रस्थपुष्पः

फणिज्झकः

जम्बीरः

।इत्यमरः

७९

(

एतत्पर्य्यायो

यथा,

--“मरुत्तको

मरुवको

मरुभ्मरुरपि

स्मृतः

।फणी

फणिज्कश्चापि

प्रस्थपुष्पः

समीरणः

”इति

भावप्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)जम्बीरभेदः

इत्यमरटीकायां

भरतः

पुष्प-वृक्षविशेषः

मरुयाफुल

इति

भाषा

तत्-र्य्यायः

शुक्लपुष्पः

तिलकः

कुलकः

।क्षुपविशेषः

नागदाना

इति

भाषा

तत्-पर्य्यायः

खरपत्र

गन्धपत्रः

इति

रत्न-माला

व्याघ्रः

राहुः

भयानके,

त्रि

इतिजटाधरः