Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मरीचिः (marIciH)

 
Apte English

मरीचिः

[

marīciḥ

],

(

Rarely

मरीची

also

)

Masculine.

Feminine.

[

मृ-ईचि

Uṇâdisūtras.

4.7

]

A

ray

of

light

चन्द्रमरीचयः

Vikramorvasîyam (Bombay).

3.1

सवितुर्मरीचिभिः

Ritusamhâra (Bombay).

1.16

Raghuvamsa (Bombay).

9.13

13.4.

A

particle

of

light.

Light.

Mirage.

A

spark

of

fire

मरीच्य

इव

निष्पेतु-

रग्नेर्धूमाकुलार्चिषः

Rāmāyana

1.56.18.

चिः

Name.

of

a

Prajāpati,

one

of

the

ten

patriarchs

created

by

the

first

Manu,

or

one

of

the

ten

mindborn

sons

of

Brahman

he

was

father

of

Kaśyapa.

Name.

of

a

lawgiver.

Name.

of

Kṛiṣṇa.

A

miser.

Compound.

-गर्भ

Adjective.

containing

particles

of

light

(

Name.

of

a

world

).

-तोयम्

a

mirage

मरीचितोयान्यभिधावति

क्वचित्

Bhágavata (Bombay).

5.13.5.

-प

Adjective.

drinking

in

particles

of

light

वैखानसा

वालखिल्याः

संप्रक्षाला

मरीचिपाः

(

तापसाः

)

Rāmāyana

3.6.2.

-मालिन्

Adjective.

encircled

by

rays,

radiant,

shining.

(

Masculine.

)

the

sun.

Apte 1890 English

मरीचिः

m.

f.

[

मृ-ईचि

Uṇ.

4.

70

]

1

A

ray

of

light

चंद्रमरीचयः

V.

3.

10

सवितुर्मरीचिभिः

Rs.

1.

16

R.

9.

13,

13.

4.

2

A

particle

of

light.

3

Light.

4

Mirage.

चिः

1

N.

of

a

Prajāpati,

one

of

the

ten

patriarchs

created

by

the

first

Manu,

or

one

of

the

ten

mindborn

sons

of

Brahman

he

was

father

of

Kaśyapa.

2

N.

of

a

lawgiver.

3

N.

of

Kṛṣṇa.

4

A

miser.

Comp.

गर्भ

a.

containing

particles

of

light.

तोयं

a

mirage.

मालिन्

a.

encircled

by

rays,

radiant,

shining

(

m.

)

the

sun.

Hindi Hindi

Marici

Apte Hindi Hindi

मरीचिः

पुंलिङ्गम्

-

मृ

+

इचि

प्रकाश

की

किरण

मरीचिः

पुंलिङ्गम्

-

-

प्रकाश

का

कण

मरीचिः

पुंलिङ्गम्

-

-

मृगतृष्णा

मरीचिः

पुंलिङ्गम्

-

-

"प्रजापति,

प्रथम

मनु

से

उत्पन्न

दस

मूल

पुरुषों

में

से

एक,

या-ब्रह्मा

के

दस

मानस

पुत्रों

में

एक,

यह

कश्यप

का

पिता

था"

मरीचिः

पुंलिङ्गम्

-

-

एक

स्मृतिकार

मरीचिः

पुंलिङ्गम्

-

-

कृष्ण

का

नामान्तर

मरीचिः

पुंलिङ्गम्

-

-

कंजूस

मरीचिः

पुंलिङ्गम्

-

मृ+ईचि

प्रकाश

की

किरण

मरीचिः

पुंलिङ्गम्

-

मृ+ईचि

प्रकाशकण

मरीचिः

पुंलिङ्गम्

-

मृ+ईचि

प्रकाश

मरीचिः

पुंलिङ्गम्

-

मृ+ईचि

मृगतृष्णा

मरीचिः

पुंलिङ्गम्

-

मृ+ईचि

आग

की

चिगारी

Wordnet Sanskrit

Synonyms

मरीचिः

(Noun)

दैत्यविशेषः।

"मरीचेः

वर्णनं

पुराणेषु

अस्ति।"

Synonyms

मरीचिः

(Noun)

इन्द्रस्य

पुत्रविशेषः।

"मरीचेः

वर्णनं

पुराणेषु

अस्ति।"

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Synonyms

प्रकाशः,

द्युतिः,

दीप्तिः,

तेजः,

प्रदीपः,

ज्योतिः,

ज्योतिः,

प्रभा,

आभा,

छविः,

आलोकः,

रुचिः,

रुच्,

कान्तिः,

छटा,

निभा,

भा,

भाः,

छाया,

त्विषा,

त्विष्,

शोचिः,

शोभा,

वर्चः,

महः,

द्योतः,

दूशानम्,

मरीचिः,

झल्लिका

(Noun)

सा

शक्तिः

तत्त्वं

वा

यया

अन्यानि

वस्तूनि

दृग्गोचराणि

भवन्ति।

"सूर्यस्य

आगमनेन

दिशः

प्रकाशेण

कास्यन्ति।"

Tamil Tamil

மரீசி:

:

ஒளிக்

கிரணம்.

Kalpadruma Sanskrit

मरीचिः,

पुंलिङ्गम्

(

म्रियते

पापराशिर्यस्मिन्निति

।मृ

+

“मृकणिभ्यामीचिः

।”

उणा०

७०

।इति

ईचिः

तपःप्रभावादस्य

तथात्वम्

)मुनिविशेषः

तु

ब्रह्मणो

ज्येष्ठमानसपुत्त्रः

।अस्य

भार्य्या

कर्द्दममुनिकन्या

कला,

पुत्त्रःकश्यपः

पूर्णिमासश्च

इति

श्रीभागवतम्

(

अस्य

भार्य्या

सम्भूतिरिति

नाम्नापि

ख्याता

।यथा,

मार्कण्डेये

५२

१९

।“पत्नी

मरीचेः

सम्भूतिः

पौर्णमासमसूयत

)कृपणः

इति

हेमचन्द्रः

(

दनुपुत्त्रः

यथा,

हरिवंशे

८२

।“मरीचिर्मघवांश्चैव

इरा

शङ्कुशिरा

वृकः

”मरुद्गणानामन्यतमः

यथा,

श्रीभगवद्गीता-याम्

१०

२१

।“मरीचिर्मरुतामस्मि

नक्षत्राणामहं

शशी

”प्रियव्रतवंशीयस्य

सम्राजः

पुत्त्रः

यथा,

श्रीमद्भा-गवते

१५

१४

--

१५

“चित्ररथा-दूर्णायां

सम्राडजनिष्ट

ततः

उत्कलायांमरीचिर्मरीचेर्बिन्दुमत्यां

बिन्दुमानुदपद्यत

।तस्मात्

सरघायां

मधुनामाभवत्

)

मरीचिः,

पुंलिङ्गम्

स्त्रीलिङ्गम्

(

म्रियन्ते

नश्यन्ति

क्षुद्रजन्तव-स्तमांसि

वानेन

मृ

+

ईचिः

)

किरणः

इत्य-मरः

३३

(

यथा,

रघौ

१३

।“गर्भं

दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्राश्नुवते

वसूनि

”यथा

।“मरीचीनसतो

मेघान्

मेघान्

वाप्यसतोऽम्बरे

।विद्युतो

वा

विना

मेघैः

पश्यन्

मरणमृच्छति

”इति

चरके

इन्द्रियस्थाने

चतुर्थेऽध्याये

)षट्त्र्यसरेणुपरिमाणम्

इति

वैद्यकपरिभाषा

(

स्त्रीलिङ्गम्

म्रियन्ते

इव

देवा

यद्दर्शनादिति

।मृ

+

ईचिः

अप्सरोविशेषः

यथा,

महा-भारते

१२३

५९

।“मरीचिः

शुचिका

चैव

विद्युद्वर्णा

तिलोत्तमा

।अम्बिका

लक्षणा

क्षेमा

देवी

रम्भा

मनोरमा

”म्रियते

वारिभ्रमेण

जीवा

यस्याः

मृ

+

अपा-दाने

ईचिः

मरीचिका

यथा,

कथासरित्-सागरे

५७

९१

।“वेश्याप्रेमणि

सद्भावो

यदस्मिन्

बुध्यते

त्वया

।सत्यंभवति

किं

जातु

जलं

मरुमरीचिषु

)