Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मयूखः (mayUkhaH)

 
Apte English

मयूखः

[

mayūkhḥ

],

[

मा

ऊख

मयादेशः

Uṇâdisūtras.

5.25

]

A

ray

of

light,

beam,

ray,

lustre,

brightness

विसृजति

हिमगर्भैरग्निमिन्दु-

र्मयूखैः

Sakuntalâ (Bombay).

3..4

Raghuvamsa (Bombay).

2.46

Sisupâlavadha.

4.56

Kirâtârjunîya.

5.5,

8.

Beauty.

A

flame.

The

pin

of

a

sun-dial.

Compound.

-ईशः,

-मालिन्

the

sun.

Apte 1890 English

मयूखः

[

मा

ऊख

मयादेशः

Uṇ.

5.

25

]

1

A

ray

of

light,

beam,

ray,

lustre,

brightness

विसृजति

हिमगर्भैरग्निमिंदुर्मयूखैः

Ś.

3.

2

R.

2.

46

Śi.

4.

56

Ki.

5.

5,

8.

2

Beauty.

3

A

flame.

4

The

pin

of

a

sun-dial.

Apte Hindi Hindi

मयूखः

पुंलिङ्गम्

-

मा

+

ऊख

मयादेशः

"प्रकाश

की

किरण,

रश्मि,

अंशु,

कांति,

दीप्ति"

मयूखः

पुंलिङ्गम्

-

-

सौन्दर्य

मयूखः

पुंलिङ्गम्

-

-

ज्वाला

मयूखः

पुंलिङ्गम्

-

-

धूपघड़ी

की

कील

Wordnet Sanskrit

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Tamil Tamil

மயூக2:

:

ஒளிக்

கிரணம்,

அழகு,

ஒளி,

காந்தி.

Kalpadruma Sanskrit

मयूखः,

पुंलिङ्गम्

(

मापयन्

गगनं

प्रमाणयन्

ओखतिगच्छतीति

पृषोदरादिः

इत्यमरटीकायांरधुनाथः

यद्वा,

माति

परिमातीव

मा

+“माङ

ऊखो

मय

।”

उणा०

२५

इतिऊखः

मयादेशश्च

)

किरणः

(

यथा,

महाभारते

३९

४३

।“व्यसृजच्छतधा

राजन्

!

मयूखानिवभास्करः

)दीप्तिः

ज्वाला

इत्यमरः

३३

(

यथा,

रघौ

४६

।“अथान्धकारं

गिरिगह्वराणांदंष्ट्रामयूखैः

शकलानि

कुर्व्वन्

।भूयः

भूतेश्वरपार्श्ववर्त्तीकिञ्चिद्विहस्यार्थपतिं

बभाषे

)शोभा

इति

मेदिनी

खे,

११

कीलः

।इत्यजयः

(

पर्व्वतः

यथा,

ऋग्वेदे

९९

।“दाधर्थ

पृथिवीमभितो

मयूखैः

”“मयूखैः

पर्व्वतैः

।”

इति

तद्भाष्ये

सायनः

)