Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मन्वान (manvAna)

 
Yates English

मन्वान

(

नः-ना-नं

)

p.

Minding.

Wilson English

मन्वान

Masculine, Feminine, Neuter

(

-नः-ना-नं

)

1

Thinking,

conceiving.

2

Minding,

regarding.

Etymology

म्ना

to

mind,

शानच्

Affix.

Monier Williams 1872 English

मन्वान,

अस्,

आ,

अम्,

thinking,

conceiving

minding,

regarding.

Kridanta Forms Sanskrit

मन्

(

म꣡नुँ॒

अवबोधने

-

तनादिः

-

सेट्

)

ल्युट् →

मननम्

अनीयर् →

मननीयः

-

मननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मनितुम्

तव्य →

मनितव्यः

-

मनितव्या

तृच् →

मनिता

-

मनित्री

क्त्वा →

मनित्वा

/

मत्वा

ल्यप् →

प्रमत्य

क्तवतुँ →

मनितवान्

/

मतवान्

-

मनितवती

/

मतवती

क्त →

मनितः

/

मतः

-

मनिता

/

मता

शानच् →

मन्वानः

-

मन्वाना