Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

मन्यमान (manyamAna)

 
Shabda Sagara English

मन्यमान

Masculine, Feminine, Neuter

(

-नः-ना-नं

)

1.

Thinking,

considering.

2.

Respecting,

atten-

ding

to.

3.

Praising.

Etymology

मन्

to

mind,

शानच्

Affix.

Yates English

मन्यमान

(

नः-ना-नं

)

p.

Regarding.

Wilson English

मन्यमान

Masculine, Feminine, Neuter

(

-नः-ना-नं

)

1

Thinking,

considering.

2

Respecting,

attending

to.

3

Praising.

Etymology

मन

to

mind,

शानच्

Affix.

Monier Williams 1872 English

मन्यमान,

अस्,

आ,

अम्,

thinking,

believing,

supposing,

fancying,

considering

attending

to,

re-

specting,

esteeming,

honouring

approving,

com-

mending,

praising

perceiving,

remembering.

मन्यमान

मन्यमान।

See

p.

744,

col.

3.

Shabdartha Kaustubha Kannada

मन्यमान

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಅರಿತಿರುವ

/ತಿಳಿದುಕೊಂಡಿರುವ

निष्पत्तिः

मन

(

ज्ञाने

)

-

"शानच्"

(

३-२-१२४

)

प्रयोगाः

"तथा

शृगालोऽयमिति

मन्यमानेन

ममोपरि

स्वामिना

यद्यवज्ञा

क्रियते

तदप्ययुक्तम्"

उल्लेखाः

पञ्चतं०

Kridanta Forms Sanskrit

मन्

(

म॒नँ॒

ज्ञाने

-

दिवादिः

-

अनिट्

)

ल्युट् →

मननम्

अनीयर् →

मननीयः

-

मननीया

ण्वुल् →

मानकः

-

मानिका

तुमुँन् →

मन्तुम्

तव्य →

मन्तव्यः

-

मन्तव्या

तृच् →

मन्ता

-

मन्त्री

क्त्वा →

मत्वा

ल्यप् →

प्रमत्य

क्तवतुँ →

मतवान्

-

मतवती

क्त →

मतः

-

मता

शानच् →

मन्यमानः

-

मन्यमाना